________________
( २८० )
श्रीलघुहेमप्रभान्याकरणम्.
मत्वर्थे । पूर्णो माचन्द्रमा अस्यामिति पौर्णमासी ॥ गोपूर्वादतइकण् ॥ ७ । २ । ५६ ॥ मत्वर्थे । गोशतिकः । अत इति किम् ? । गोविंशतिमान् ॥ निष्कादेः शतसहस्वात् ॥ ७ । २ । ५७ ॥
मत्वर्थे इकण् । नैष्कशतिकः । नैष्कसहस्रिकः । आदेरिति किम् ? | स्वर्ण निष्कशतमस्यास्ति ॥
एकादेः कर्मधारयात् ॥ ७ । २ । ५८ ॥ अदन्तादिकण् मत्वर्थे । एकगविकः ॥
सर्वादेरिन् ।। ७ । २ । ५९ ॥ अदन्तात् कर्मधारयान्मत्वर्थे । सर्वधनी ॥ प्राणिस्थादस्वाङ्गाद्वन्द्वरुग्निन्द्यात् ॥ ७ । २ ।६० ॥ अदन्तादिन् । कटकवलयिनी । कुष्ठी । ककुदावर्त्ती । प्राणिस्थादिति किम् ? | पुष्पफलवान् वृक्षः । अस्वाङ्गादिति किम् ! स्तनकेशवती ॥
वातातीसारपिशाचात्कश्चान्तः ॥ ७ । २ । ६१ ॥ बातकी । अतीसारको । पिशाचकी ॥ पूरणाद्वयसि ॥ ७ । २ । ६२ ॥
मत्वर्थे इन्नॆव ॥ पञ्चमी बालः ॥
सुखादेः ॥ ७ । २ । ६३ ॥
मत्वर्थे इन्नेव ॥ सुखी । दुःखी ॥
मालायाः क्षेपे ॥ ७ । ३ । ६४ ॥ मत्वर्थे इनेव ॥ माली । क्षेप इति किम् ? मालाबान् ॥ धर्मशीलवर्णान्तात् ॥ ७ । २ । ६५ ॥