________________
( ५४ )
श्रीलघुहेममभाव्याकरणम्.
२ । अमीषाम् । अमुष्मिन् । अमीषु । अमुकौ । अमु । अमुकैः ।
इत्यादि ॥
अनडुहः सौ ॥ १ । ४ । ७२ ॥
तदतत्सम्बन्धिनि घुडन्तस्य घुटः प्राग् नोऽन्तः ॥ अनड्वान् । अनड्वाहौ । हे अनड्वन् । अनडुद्भ्याम् । अनडुत्सु ॥ हो धुपदान्ते ॥ २ । १ । ८२ ॥
ढः ॥ लिट् । लिड् । लिभ्याम् । विश्ववाद २ | विश्ववाहौ । शसादौ विश्वोह इत्यादीति केचित् ॥ एवं पर्णघुट्प्रमुखाः ॥ भ्वादेर्दादेर्घः ।। २ । १ । ८३ ॥
हो त्रुटि प्रत्यये पदान्ते च ॥ गोधुक् २ | गोदुहौ । गोधुक्षु । भ्वादेः किम् ? | दामलिट् २ ॥
मुहहष्णुहष्णिहो वा ॥ २ । १ । ८४ ॥
हो घो घुटि प्रत्यये पदान्ते च ॥ मुक् २ | मुट् २ | मुहौ । ध्रुक् २ । ध्रुट् २ । स्नुक् २ । स्नुट् २ । स्नुहौ । स्त्रिक् २ | स्त्रि २ । उष्णिग २ । उष्णिहौ । उष्णिग्भ्याम् ३ ॥
इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंह सूरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रा परनामवृद्धिविजयचरणकमलमि
लिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यभट्टारकश्रीविजयनेमिसूरिविरचितायां लघुहेमप्रभायां व्यञ्जनान्ताः पुंल्लिङ्गाः ॥
॥ अथ व्यञ्जनान्ताः स्त्रीलिङ्गाः ॥
वाग्रुक्त्वगादयः सुवाग्वत् ॥ स्रक् । स्रग् । स्रजौ । स्रजः । आर इत्यात्वे आदित्यापि स्या । त्ये । त्याः । सर्वाशब्दवत् ।