________________
( १९४)
भीलघुहेमप्रभाब्याकरणम्
v
vvvvvvvwwwvvvvm
ऋश्यादेः कः ॥६।२।९४॥ चातुरथिको देशे नानि ॥ ऋश्यकः । न्यग्रोधकः ॥
वराहादेः कण ॥ ६।२। ९५ ॥ चातुरर्थिको देशे नाम्नि ॥ वाराहकः । पालाशकः ।।
कुमुदादेरिकः ॥६।२। ९६ ॥ चातुर्थिको देशे नाम्नि ॥ कुमुदिकम् । इक्कटिकम् ॥
अश्वत्थादेरिकण् ॥ ६ । २ । ९७ ॥ चातुरथिको देशे नाम्नि ॥ आश्वस्थिकम् । कौमुदिकम् ॥
सास्य पौर्णमासी ॥६।२ । ९८॥ सेति प्रथमान्तादस्येति षष्ठ्यर्थे यथाविहितं नाम्नि प्रत्ययः प्रथमान्तंचेत्पौर्णमासी ॥ पौषो मासोऽर्धमासो वा ॥
आग्रहायण्यश्वत्थादिकण ॥ ६ । २। ९९ ॥
प्रथमान्तात् षष्ट्यर्थे तच्चेत् पौर्णमासी नानि ॥ आग्रहायणिको मासोऽर्द्धमासो वा । आश्वत्थिकः॥ . चैत्रीकार्तिकीफाल्गुनीशवणाहा ॥६।२। १००॥
सास्य पौर्णमासीत्यस्मिन् विषये नानीकण ॥ चैत्रिकः चैत्रो मासोऽधमासो वा । एवं कार्तिकिकः । कार्तिकः। फाल्गुनिकः । काल्गुनः । श्रावणिकः । श्रावणः ॥
देवता ॥६।२। १०१॥ देवतार्थात्प्रथमान्तात् षष्ठ्यर्थे यथाविहितं प्रत्ययः॥ जैनः। आमेयः । आदित्यः ॥
देवतानामावादौ ॥ ७॥ ४ । २८ ॥ पूर्वोत्तरपदयोः स्वरेष्वादेडिणिति तद्धिते ॥ आग्नावैष्णवं