________________
-
(६८) श्रीलधुहेबप्रभाब्याकरणम्.
कृतपाद्भवपादस्य ऋच्यर्थे पात्पदेति निपात्यते । त्रिपात् । त्रिपदा । ऋचीति किंम् । द्विपदी । द्विपात् ।।
आत् ॥ २।४।१८॥ नाम्नः स्त्रियामाप् ॥ खट्वाका । या । सा ॥ .
इच्चापुंसोऽनित्क्याप्परे ।। २।४ । १०७ ॥ विहितस्यापो इस्वो वा ॥ खट्विका । खट्वका । खट्वाका । अपुंस इति किम् ? । सर्विका । निद्वर्जनं किम् ? । दुर्गका । आबेव परो यरमादिति किम् ? । अतिप्रियखट्वाका। विहितस्येति किम् ?। अखट्विका ॥ स्वज्ञाजभस्त्राधातुत्ययकात् ॥२।४। १०८ ॥
आपोऽनित्स्याप्परे इर्वा ॥ स्विका । स्वका । ज्ञिका । ज्ञका । अजिका २ । अभस्त्रिका २ । आर्यिका २ । चटकिका २। धातुत्यवर्जनात् सुनयिका । सुपाकिका । इहत्यिका ॥
दृयेषसूतपुत्रवृन्दारकस्य ॥ २।४ । १०९ ॥
अनित्क्याप्परे वाइः॥बके। द्विके। एषका। एषिका । कृतषत्वनिर्देशान्नेह । एतिके । एतिकाः । सूतिका । सूतका । पुत्रिका । पुप्रका। वृन्दारिका।वृन्दारका । अप्परे इति किम् ?। अनेषका। अबके ।
वौ वार्तिका ॥ २।४ । ११० ॥ वा निपात्यते ॥ वर्तिका । वर्तका। वेरन्यत्र वर्तिका ॥
अस्यायत्तक्षिपकादीनाम् ॥ २।४ । १११ ॥
अनित्क्याप्परे इः ॥ कारिका । अनिदिति पर्युदासात् शका। • यदादिवर्जनं किम् ? । यका।सका। क्षिपका। बहुवचनमाकृतिगणार्थम् ॥
नरिका मामिका । २।४ । ११२ ॥ इत्वं निपात्यते ॥