________________
अव्ययानि.
(६३)
% 3D
स्वर् अन्तर् सनुतर् पुनर् प्रातर् ५ सायम् नक्तम् अस्तम् दिवा दोषा ५ ह्यस् श्वस् कम् शम् योस् १५ मयस् विहायसारोदसीओम् भूस् २० भुवस् स्वस्ति समया निकषा अन्तरा २५ पुरा बहिस् अवस् अधस् असाम्प्रतम् ३० अद्धा ऋतम् सत्यम् इद्धा मुधा ३५ मृषा वृथा मिथ्या मिथो मिथु ४० मिथस् मिथुम मिथुनम् अनिशम् मुहुस् ४५ अभीक्ष्णम् मक्षु झटिति उच्चैस् नीचैम् ५० शनैस् अवश्यम् सामि साचि विष्वक् ५५ अन्वक् ताजा द्राक् स्राक् ऋधक ६० पृथक् धिक् हिरुक् ज्योक मनाक् ६५ ईषत् ज्योषम् जोषम् तूष्णीम् कामम् ७० निकामम् प्रकामम् अरम् वरम् परम् ७५ आरात् तिरस् मनस् नमस् भूयस् ८० प्रायस् प्रबाहु प्रबाहुक् प्रबाहुकम् आये ८५ हलम् आयहलम् स्वयम् अलम् कु ९० बलवत् अतीव सुष्टु दुष्टु ऋते ९५ सपदि साक्षात् सन् प्रशान् सनात् १०० सनत् सना नाना विना क्षमा १०५ आशु सहसा युगपत् उपांशु पुरतस् ११० पुरस् पुरस्तात् शश्वत् कुवित् आविस् प्रादुस् ११६ । इति स्वरादयः। बहुवचनमाकृतिगणार्थम् ॥ स्वरादयः स्वार्थस्य वाचका न तु चादिवद् द्योतकाः । अन्वर्थसंज्ञेयम् ॥
“सदृशं त्रिषु लङ्गेषु सर्वासु च विभक्तिषु ।
वचनेषु च सर्वेषु यन्न व्येति तव्ययम् ॥१॥" अन्वर्थाश्रयणेन च तदन्तविज्ञानात् परमोच्चैरित्यादावप्यव्ययसंज्ञा ॥
चादयोऽसत्त्वे ॥ १।१।३१ ॥ अव्ययानि स्युः ॥ निपाता इत्यपि पूर्वेषाम् । सत्त्वं लिङ्गसयावद् द्रव्यम् । इदं तदित्यादिसर्वनामव्यपदेश्य विशेष्यमिति यावत् । असत्व इति किम् ? । चः समुच्चये । च अह ह वा एव एवम् नूनम् शश्वत् सूपत् कूपत् कुवित् नेत् चेत् । नचेत् चण कचित् यत्र नह नहि हन्त माकिस् न किस मा माङ् न नब् वाव