Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृताङ्गसूत्रे
४६
निपयां च गृहस्थ उपवेशनम् तथा (संपूर्ण) संच्छन गृहस्थगृहे कुशलादिप्रश्नम् (सरणं वा ) स्मरणं वा पूर्वक्रीडितस्वरणम् 'तं' तत् (विज्जे) विद्वान (परिजाणिया) परिजानीयात्- ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परित्यजेदिति । २१ ।
---
टीका -- 'आदी' आसन्दी - 'कुरसी' वि प्रसिद्धाम्, इदं च उपलक्षणम् तेन गृहस्थस्य उपवेशने व्यवहृतानि सर्वाण्यपि आसनानि परिग्रहीतव्यानि तथा'पलियंके य' पर्यङ्क च विशिष्टखट्याम्- 'पलंग' इति कोकम सिद्धम्, तथा 'गिद्द तरे' गृहस्थगृहाभ्यन्तरे 'णिसिज्जं च ' उपवेशनम् एतत्सर्व संयमपरिपन्थीति 'भिया परिहरेत् । तथाचोक्तम्-
'गंभीर सिरा एते, पाणा दुप्पडिलेहगा ।
अगुती वंभरस्स, इस्थओ वावि संकणा ॥ १ ॥ ॥ इति ।
5
छाया - गम्भीर पिराण्येतानि, प्राणा दुष्पतिलेख्यकाः । अगुप्ति ब्रह्मचर्यस्य, स्त्रियो वापि शङ्कना || १ || इति ॥
की विराधना होती है। गृहस्थ की कुशल आदि पूछना, गृहस्थ की शरण लेना या पूर्वमुक्त विषयभोगों का स्मरण करना इन सब को मेधावी ज्ञपरिज्ञा से जानकर प्रत्याख्यानपरिज्ञा से उनको त्याग दे ॥२१॥
टीकार्थ - आसंदी एक विशेष प्रकार का आसन है जो आजकल कुर्सी के नाम से प्रसिद्ध है । यह कथन उपलक्षण है। इससे उन सभी आसनों का ग्रहण कर लेना चाहिए जिन्हें गृहस्थ अपने बैठने के काम में लेते हैं । पलियंक अर्थात् पलंग या खाट । 'णिसिज्ज' अर्थात् गृहस्थ के घर में बैठना । इन सब का उपयोग करना संगम से प्रतिकूल है अतएव इनको त्याग देना चाहिए। कहा भी है- 'गंभीर सिरा एते' इत्यादि ।
થાય છે. ગૃહસ્થની કુશળતા પૂછત્રી ગૃદ્રસ્થનું શરણુ લેવુ' અથવા પહેલા ભાગવેલ વિષયભાગેનું સ્મરણ કરવું. આ બધાના બુદ્ધિયાને જ્ઞપરિજ્ઞાથી જાણીને પ્રત્યાખ્યાન પરિજ્ઞાથી તેના ત્યાગ કરવા ર૧૫
ટીકા-માસી એ એક વિશેષ પ્રકારનુ' આસન છે. જેને હાલમાં ખુશિ હેવામાં આવે છે. આ કથન ઉપલક્ષણુથી કહેલ છે. આ કથનથી ગૃહસ્થા જે આસના પેાતાના ઉપયાગમાં લેતા હોય તે સઘળા આસનેના નિષેધ સમवो 'पलियंक' अर्थात् यस माटो 'णिसिज्ज' अर्थात् गृहस्थना धरमां બેસવું આ ખધાને ઉપયેાગ કરવા તે સંયમની त्याग ४२. अछे है- 'गंभीरझुसिरा एते' વિગેરેના છિદ્રો ઉંડા હાય છે, તેમાં રહેલા જીવા
પ્રતિકૂળ છે, તેથી તેને इत्याहि खुर्शि, यस જેઈ શકાતા નથી. તેથી