Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
७०
www.kobatirth.org
,
ज्ञाताधमकथासूत्र
4
,
'संवादिज्जम वि' संबोध्यमानोऽपि धर्मो न संबुध्यते=प्रतिबोधं न प्राप्नोति । 'तंत=मान कारणात् श्रेयः खलु मम कनकध्वजं राजानं तेतलिपुत्राद् विपरि मथितुम्= तत्रविषये कनकध्वजस्य मानसिको भावो यथा विपरितो भवेतथा कर्तुमुचितम् इतिकृस्वाति मनसि विचार्य एवं संप्रेक्षते विचारयति संप्रेक्ष्य कनकध्वजं तेतलिपुत्राद् विपरिणमयति- विपरीतं करोति । ततः खलु तेतलिपुत्रः कलं कलये द्वितीयस्मिन् दिने प्रायः ' हाए जाय पायच्छिते ' स्नातो यावत् प्रायवित्तः स्नातः = कृतस्नानः यावत् पदेन कृतवलिक = काकादि निमितं कृताननाःकृतीत कमांगल्यमायश्चित्तः =कतानि कौतुकानि दुःस्वप्नादिदोपनिवारणार्थ मी पुण्ड्रादीनि माङ्गल्यादीनि = मङ्गलकारकाणि दुर्वाक्षतादीनि =मायश्चित्तदवश्यं कर्त्तव्यानि येन सः, 'आसक्खधवरगए ' अश्वस्कन्धवरगतः =अश्वारूढः बहुभिः पुरुषैः संपरिवृतः स्वस्माद् गृहाद् निर्गच्छति, निर्गस्य भिक्खणं २ संबोहिजमाणे वि धम्मे नो सबुज्झइ, तं सेयं खलु मम कणज्यं रायं तेन लिपुत्ताओ विष्परिणमेत्तर ति कट्टु एवं संपेहे ) तब उस पाहिल देवको ऐसा आध्यात्मिक यावत् मनोगत संकल्प उत्पन्न हुआ कनकध्वज राजा तेन लिपुत्र अमात्यका आदर करते हैं यावत् वे उनके सुख सावन की सामग्री बढा दिया है-इसलिये मेरे द्वारा बार बार प्रतिबोधित करने पर भी वे धर्म में प्रतिबुद्ध नही बन रहे हैं-प्रतिबोध को प्राप्त नहीं हो रहे हैं। इसलिये मुझे अब ऐसो करना चाहिये कि जिससे तेतलिपुत्र के विषय में कनकध्वज राजा का मानसिक विचार बदल जाये । इस प्रकार का विचार उस देवके मन में जगा (सपेहित्ता कणगज्झयं तेतलिपुत्ताओ विष्परिणामेइ, तरणं तेतलिपुत्ते कलं पहाए
Acharya Shri Kailassagarsuri Gyanmandir
२ संवोज्निमाणे विधम्मे नो संबुज्झइ, तं सेयं खलु मम कणगज्झयं रायं तेलताओ विष्परिणामेत्तर तिकट्टु एवं संपेर )
ત્યારે તે દેવરૂપ પાટ્ટિલાના છત્ર દેવને એવા આધ્યાત્મિક યાત્ મનો ગત સંકલ્પ ઉદ્દભવ્યે કે રાજા કનકધ્વજ અમાત્ય તેતલિપુત્રને આદર કરે છે ચાવતુ તેએએ તેમની બધી જાતની સુખસગવડની સામગ્રીમાં વધારા પણુ કરી આપ્યા છે, એથી મારાવડે વારંવાર પ્રતિબેાધિત કરવા છતાંએ
તે ધર્મમાં પ્રતિબુદ્ધ થઈ જતા નથી એટલે કે તેમને વારંવાર પ્રેરણા આપવા છતાં પ્રતિબંધ થયા નથી. એટલા માટે હું હવે એ પ્રમાણે કઈક કર' કે જેથી રાજા કનકધ્વજના માનસિક વિચારો અમાત્ય તેલિપુત્રને માટે પ્રતિકૂળ થઈ જાય તે દેવે મનમાં આ જાતને! વિચાર કર્યાં.
( संपेहिता गज्झयं तेतलिपुत्ताओं विपरिणामेद तरणं तेतलिपुत्ते कल्ले हाए जा पायच्छिते आसखंभवरगए, बहूईि पुरिसेहिं संपरिबुडे, साओ गिहाओ,
For Private and Personal Use Only