Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
"
अनगारधर्मामृतवर्षिणी टी० अ० १६ द्रौपदीचरितवर्णनम्
ममुखाः षट्पञ्चाशत् बलवत्साहस्री: = महासेनममुखान् पट्पञ्चाशत्सहस्रममितबलवतो राज्ञः, अन्यांश्च बहून् राजेश्वर तलवरमाडंबिककौटुम्बिकेभ्यश्रेष्ठि सेनापति सार्थवहप्रभृतीन् करतलपरिगृहीतं दशनखं शिर आवर्तमञ्जलिं मस्तके कृत्वा जयेन विजयेन =जय विजयशब्देन बद्धावेहि ' वर्धय = अभिनन्दय वर्धयित्वा एव ब्रूहि - हे देवानुप्रियाः ! एवं खलु काम्पिल्यपुरे नगरे ब्रुवस्य राज्ञो दुहितुः पुत्र्याः, चुलन्या देव्या आत्मजायाः धृष्टद्युम्न कुमारस्य भगिन्याः, द्रौपद्या राजवरकन्यकाया स्वयंवीर पुरिससाहस्सी भो महसेनपामोक्खाओ छप्पन्नं बलवगसाहस्सी ओ अन्नेय बहवे राई सरतलवर मावियकोडुंबिय इन्भसेट्ठिसे णावह सत्थवाहपभिइओ करयलपरिग्गहियं दसनहं सिरसावत्तं अंजलि मत्थए कट्टु जएणं विजएणं वद्धावेहि वद्धावित्ता एवं वयाहि ) इस द्रुपद राजाने अपने एक दूत को बुलाया और बुलाकर उससे ऐसा कहा- देवानुप्रिय ! तुम द्वारका नगरीको जाओ वहा तुम कृष्ण वासुदेव को, समुद्र विजय प्रमुख दश दशाहों को, बलदेव प्रमुख पांच महावीरों को, उग्रसेन प्रमुख सोलह हजार राजाओं को प्रद्युम्न प्रमुख ३ || ) साढे तीन करोड़ राजकुमारों को ६० हजार दुर्दान्त साम्ब प्रमुखों को २१ हजार वीरसेन प्रमुख वीरों को ५६ हजार महासेन प्रमुख बलिष्ठ राजाओं को, तथा और भी अनेक राजेश्वर तलवर, माडंबिक, कौटुम्बिक, इभ्य, श्रेष्ठी, सेनापति, सार्थवाह आदिकों को दोनों अपने हाथों की दशनखों वाली अंजलि बनाकर और उसे मस्तक से घुमाकर नमस्कार करना तथा " जय विजय" शब्दोच्चारण करते हुए उन्हें धाई देना- -उनका अभिनन्दन करना । बधाई देकर के फिर उन से ऐसा
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
२६१
साहसीओ अन्य बहवे राईसर तलवर माडंबिय कोडु' बियइव्भसेट्ठिसे णावइ संत्थवाह पभिइओ करयल परिग्गहियं दसनह सिरसावत्तं अंजलि मत्थए कट्टु जपणं विज• एण वद्धावेहि, वद्धावित्ता एवं वमाहि ) त्यारयछी दुयह रामसे पोताना भे નૂતને ખેલાવ્યેા અને ખેલાવીને તેને કહ્યું કે હે દેવાનુપ્રિય ! તમે દ્વારકા નગરીમાં જાએ, ત્યાં તમે કૃષ્ણવાસુદેવને, ખળદેવ પ્રમુખ પાંચ મહાવીરાને, ઉગ્રસેન પ્રમુખ સાળ હજાર રાજાએાને, પ્રદ્યુમ્ન પ્રમુખ સાડા ત્રણ કરોડ રાજકુમારેાને, ૬૦ હજાર દુર્દા તમાંમ પ્રમુખાને, ૨૧ હજાર વીરસેન પ્રમુખ વીરાને, ૫૬ હજાર મહાસેન પ્રમુખ બલિષ્ઠ રાજાઓને તેમજ બીજા પણ બધા રાજેશ્વર, तसवर, भांडण, मैटुमिङ, ल्य, श्रेष्ठि, सेनापति, सार्थवाह वगेरेने घोताना અને દશ નખાવાળા હાથેાની અજિલ ખતાવીને તેને મસ્તકે મૂકીને નમસ્કાર કરો તથા · જય વિજય' શબ્દોચ્ચારણ કરતાં બધાને તમે અભિનંદિત