Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૨૦
ज्ञाताधर्मकथासू
निर्गतः तत्र गत्वा धर्म शृणोति । ततः खलु पुण्डरीको राजा धर्म श्रुत्वा कण्डरीकोsनगारस्तत्रैव उपागच्छति, उपागत्य, कण्डरीकं वन्दते नमस्यति, वन्दिवा नमस्त्विा कण्डरीकस्य अनगारस्य शरीरं ' सव्वावादं ' सव्याबाधं = पीडासहित ' सरोयं ' सरोगं = रोगसहित ' पासइ ' पश्यति, दृष्ट्वा यत्रैव स्थविरा भगवन्तस्तचैव उपागच्छति, उपागत्य स्थविरान् भगवतो वन्दते नमस्यति, वन्दित्वा नमस्थित्वा एवमवादीत् - ' अण्णं भंते!' अहं खलु हे भदन्त | कण्डरीकस्य निग्गए धम्मं सुणेइ, तरणं पोंडरीए राया धम्मं सोचा जेणेव कंडरीए अणगारे तेणेव उवागच्छइ उवागच्छित्ता कंडरीयं अणगारं बंदइ नर्मसइ, वंदित्ता नर्मसित्ता कंडरीयस्स अणगारस्स सरीरगं सव्वावाहं सरोयं पासइ) किसी एक समय वे स्थविर पुंडरी किणी नगरी में विहार करते हुए आये। वहां आकर वे नलिनीवन नाम के उद्यान में ठहर गये | आगमन सुनकर पुंडरीक राजा उन को वंदना एवं उनसे धर्मश्रवण करने की भावना से अपने राजमहल से निकलकर उस नलिनीवन उद्यान में आये - स्थविरों ने उन्हें धर्म का उपदेश दिया। धर्म का उपदेश श्रवण कर फिर वे जहां कंडरीक अनगार थे उनके पास आये । वहां आकर उन्हों ने उनकी वंदना की नमस्कार किया | वंदना नमस्कार करके उन्होंने कंडरीक अनगारके शरीर को पीडासहित एवं रोगसहित देखा - ( पासित्ता जेणेव थेरा भगवंतो तेणेव उवागच्छइ, उवागच्छित्ता थेरे भगवंते वंदइ णमंसइ, वदित्ता णमंसित्ता एवं वयासी- अहण्णं भंते ! धम्मं सोचा जेणेव कंडरीए अणगारे तेणेत्र उबागच्छर, उनागच्छित्ता कंडरीयं अणगारं वंदनमंस, वंदित्ता नमंसित्ता कंडरीयस्स अणगारस्स सरीरगं सव्वाबाहं सरोयं पास )
કોઇ એક વખતે તે સ્થવિર પુંડરીકણી નગરીમાં વિહાર કરતા કરતા આવ્યા. ત્યાં આવીને તે નિલનીવન નામના ઉદ્યાનમાં રોકાયા. તેમનું આગમન સાંભળીને પુંડરીક રાજા તેમને વંદન કરવા માટે તથા તેમની પાસેથી ધર્મીપદેશ સાંભળવા માટે પેાતાના રાજમહેલથી નીકળીને તે નલિનીવન ઉદ્યાનમાં આવ્યું. સ્થવિરાએ તેમને ધર્મોપદેશ આપ્યા, ધર્મોપદેશ સાંભળીને તેઓ જ્યાં કૉંડરીક અનગાર હતા તેમની પાસે ગયા. ત્યાં જઈને તેમણે તેમને વંદન અને નમસ્કાર કર્યા. વંદન અને નમસ્કાર કરીને તેમણે કડરીક અનગારના શરીરને પીડા સહિત અને રાગયુક્ત જોયું.
( पासित्ता जेणेव थेरा भगवंतो तेणेव उवागच्छइ, उवागच्छित्ता थेरे भगवंते बंद, णमंस, वंदित्ता णमंसित्ता एवं वयासी- अण्णं भंते ! कंडरीयस्स अण
For Private and Personal Use Only