Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनंगारधर्मामृतवर्षिणी री० श्रु..२ ३. अ० १ कालीदेवीवर्णनम् ७७ निग्रन्थीनां शरीरवाकुशिका जाताऽसि, यतस्त्वम्-अभीक्ष्णं २ हस्तौ भावसि यावत् ' आसयाहि वा' आस्से-उपविशसि, 'सयाहि वा ' शेषे-मयनं करोषि ‘णीसीहियाहि वा' निषेधयसि-स्वाध्यायं करोषि, 'तं' तत्-तस्मात् कारणात् त्वं हे देवानुप्रिये ! एतत् स्थानम्- आलोएहि' आलोचय यावत् पायश्चित्तं प्रतिपद्यस्व । मूले-सम्बन्धसामान्ये षष्ठी । ततः खलु सा काली आर्या देवाणुपिया ! समणी णं णिग्गंथीणं सरीरवाउसियाणं होत्तए-तुमं च णं देवाणुप्पिया! मरीरबाउसिया जाया-अभिक्खणं २ इत्थे धोवसि, जाव आसयाहि वा सयाहि वा णिसीहियाहि वा तं तुमं देवाणुप्पियाए ! एयरस ठाणस्स आलोएहि जाव पाच्छित्तं पडिवज्जाहि) हे देवानुप्रिये ! निर्ग्रन्थ श्रमणियों को शरीरवकुश होना कल्पित नहीं हैं। परन्तु तुम तो हे देवानुप्रिये ! शरीरवकुश बन रही हो। बार २ हाथों को धोती हो यावत् जहां तुम्हें उठना बैठना होता है, शयन करना होता है, स्वाध्याय करना होता है उस स्थान को पहिले से ही सिंचित कर लेती हो तब जाकर वहाँ उठती बैठती हो, शयन करती हो, स्वाध्याय करती हो। इसलिये हे देवानुप्रिये ! तुम इस स्थान की आलोचना करो यावत् प्रायश्चित्त ग्रहण करो। (तएणं सा काली अज्जा पुष्फचूलाए अज्जाए एयमटुं नो आढाइ, जाव तुसिणीया संचिट्ठइ, तएणं ताओ पुष्फचूलाओ
(नो खलु कप्पड़, देवाणुप्पिया ! समणीणं णिग्गंथीणं सरीरवाउसियाणं होत्तए-तुमं च ण देवाणुप्पिया ! सरीर वाउसिया जाया अभिक्खणं २ हत्थे धोवसि, जाव आसयाहि वा सयाहि वा, णिसीहियाहि वा त तुमं देवाणुपिए ! एयस्स ठाणस्स आलोए हि जाव पायच्छित्तं पडिवज्जाहि)
હે દેવાનુપ્રિયે ! નિથ શ્રમણુઓને શરીરવકુશ થવું કલ્પિત નથી, પરંતુ તમે તે હે દેવાનુપ્રિયે ! શરીરવકુશ થઈ રહી છે. વારંવાર હાથને ધૂઓ છો યાવત્ જયાં તમારે ઉઠવા બેસવાનું હોય છે, સૂવાનું હોય છે, વાધ્યાય કર હોય છે તે સ્થાનને પહેલાં તમે પાણીથી સિંચિત કરી લે છે, અને ત્યારપછી તમે ત્યાં ઉઠે-બેસે છે, સૂવે છે અને સ્વાધ્યાય કરો છે. એથી હે દેવાનુપ્રિયે! તમે આ સ્થાનની આચના કરે યાવત્ પ્રાયશ્ચિત્ત ગ્રહણ કરે.
(तएणं सा काली अग्जा पुष्फलाए अज्जाए एयम? नो आढाइ जाव मुसिणीया संचिदुई, तएणं ताओ पुष्फचूलाओ अज्जाओ कालिं अजं अभि
For Private and Personal Use Only