Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 841
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - १२२ हाताधर्मकथा भदन्त ! श्रमणेन यावत् मोक्ष सम्प्राप्तेन धर्मकथानां तृतीयस्य वर्गस्य चतुष्पश्चाशद् अध्ययनानि प्रज्ञप्तानि, तेषु प्रथमस्य खलु हे भदन ! अध्ययनस्य श्रमणेन यावत् मोक्ष सम्प्राप्तेन कोऽर्थः प्रज्ञप्तः ? सुधर्मस्वामी कथयति___एवं खलु हे जम्बूः ! तस्मिन् काले तस्मिन् समये राजगृहं नगरम् , गुणशिलकं चैत्यम् , स्वामी समक्मृतः, परिषन्निर्गता यावत्-भगवन्तं पर्युपास्ते । तस्मिन् काले तस्मिन् समये अलादेवी-धरणेन्द्रस्याग्रमहिषी धरणायां राजधान्याम् आलावतंसके भवणे अले सिंहासणे, एवं 'कालीगमएणं' कालीगमेन-कालीसदृशपाठेन यावत् नाटयविधमुपदर्य प्रतिगता । ' पुचभवपुच्छा' पूर्वभवपृच्छागौतमस्वामी अलादेव्याः पूर्वभवं पृच्छति, भगवान् कथयति-बागारसी नगरी । काममहावनं चैत्यम् । ' अले' अलनामा गाथापतिः । अलश्रीर्भार्या । अला दारिका । शेषं 'जहाकालीए' यथा काल्याः-कालीदेव्या वर्णनं तथैव अला. देव्या वर्णनं विज्ञेयम् , नवरम्-धरणस्याग्रमहिपीतयाऽस्था उपपातः, सातिरेक= यावत् मुक्ति को प्राप्त हुए श्रमण भगवान महावीर ने धर्मकथा के तृतीयवर्ग के ५४ अध्ययन प्रज्ञप्त किये हैं तो उनमें से हे भदंत ! उन्हीं यावत् मुक्ति प्राप्त श्रमण भगवान महावीर ने प्रथम अध्ययन का क्या अर्थ प्ररूपित किया है ? इस प्रश्न के समाधान निमित्त सुधर्मा स्वामी उनसे कहते हैं कि-(एवं खलु जंबू! ) हे जंबू ! तुम्हारे प्रश्न का उत्तर इस प्रकार है। तेणं कालेणं तेणं समएणं अलादेवी धरणाए राय हाणीए अलावडंसए भवणे अलंसि सीहासणंसि एवं कालीगमएणं जाव गढविहिं उवदंसेत्ता पडिगया, पुब्वभवपुच्छा, वाणारसी जयरी, काममहावणे चेइए अलंगाहावई, अलासिरी भारिया, अलादारियासेसं जहा कालीए णवरं धरणस्त अग्गमाहिसित्ताए उववाओ, साइरेगं છે કે હે ભદન્ત! વાવત મુક્તિ પ્રાપ્ત કરેલા શ્રમણ ભગવાન મહાવીરે ધર્મકથાના ત્રીજા વર્ગના ૫૪ ચેપન અધ્યયને પ્રાપ્ત કર્યા છે, તે તેઓમાંથી હે ભદત! તે જ યાવત મુક્તિ પ્રાપ્ત શ્રમણ ભગવાન મહાવીરે પહેલા અધ્યયનને શે. અર્થ પ્રરૂપિત કર્યો છે? આ પ્રશ્નના સમાધાનમાં શ્રી સુધર્મા સ્વામી તેમને छ ( एवं खलु जंबू ! ) ! तमा। प्रश्न उत्त२ मा प्रमाणे छ ? . (तेणं कालेणं तेणं समएणं अलादेवी धरणाए रायहाणीए अलावडंसए भवणे अलंसि सीहासणंसि एवं काली गमएणं जाव गढविहिं उबदंसेत्ता पडिगया, पुन्वभवपुच्छा, वाणारसी गयरी, काममहावणे चेहए, अलं गाहावई, अलासिरी भारिया, अलादारिया सेसं जहा कालीए गवरं धरणस्स अग्गमहिसित्ताए उव For Private and Personal Use Only

Loading...

Page Navigation
1 ... 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872