Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधामृतवर्षिणी टी० श्रु०२ १०३ अलादिदेवीनां चरित्रवर्णनम् ॥
टीका- उखेवो' उत्क्षेपका जम्पश्नादिरूपः प्रारम्भवाक्यप्रबन्धः तृतीयवर्गस्यात्रबोध्यः । श्रीसुधर्मास्वामी प्राह-एवं खलु हे जम्बूः ! श्रमणेन भगवता महावीरेण यावत् मोक्षं सम्प्राप्तेन तृतीयस्य वर्गस्य ' चउप्पणं ' चतुपश्चाशत् अलादीनि अध्ययनानि प्रज्ञप्तानि, तद्यथा-तानि यथा-प्रथममध्ययनम् अलेति यावत्-चतुष्पश्चाशत्तममध्ययनम् । जम्बूस्वामी पृच्छति-यदि खलु हे
-तृतीय वर्ग प्रारंभ:'उक्खेवओ तइयवग्गस्स' इत्यादि ।
टीकार्थ-तृतीयवर्ग का प्रारंभवाक्य प्रबन्ध इस प्रकार है-अर्थात् सुधर्मास्वामी से जंबू स्वामी ने प्रश्न किया कि भदंत । श्रमण भगवान् महावीर ने कि जो मुक्ति को प्राप्त कर चुके हैं इस तृतीयवर्ग के कितने अध्ययन प्रज्ञप्त किये हैं-तब सुधर्मा स्वामी ने उनसे इस प्रकार कहा(एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाप संपत्तेणं तझ्यस्त वग्गस्स चउपण्णं अज्झयणा पन्नत्ता तं जहा पढमे अज्झयणे जाव चउ. पण्णइमे अज्झयणे जइणं भंते! समणेणं जाव संपसेण धम्मकहाणं सइयस्स वग्गस्स चउप्पन्नज्झयणा पण्णत्ता, पढमस्तणं भंते ! अज्झ. यणस्त समणेणं जाव संपत्ते णं के अढे पण्णत्ते ?) हे जंबू ! सुनो-उन मुक्ति प्राप्त हुए श्रमण भगवान महावीर ने तृतीयवर्ग के अलादिक चौपन ५४ अध्ययन प्रज्ञप्त किये हैं । जंबू स्वामी पुनः पूछते हैं-भदंत ।
बीन व प्राम— उक्वेव ओ तइयवग्गस्स' इत्यादि
ટીકાથે–ત્રીજા વર્ગનું પ્રારંભ વાક્ય પ્રબંધ આ પ્રમાણે છે-એટલે કે સુધર્મા સ્વામીને જંબૂ સ્વામીએ પ્રશ્ન કર્યો કે હે ભદન્ત! શ્રમણ ભગવાન મહાવીરે-કે જેમણે મુક્તિ મેળવી લીધી છે. આ ત્રીજા વર્ગના કેટલાં અધ્યઅને પ્રજ્ઞપ્ત કર્યા છે ત્યારે સુધર્મા સ્વામીએ તેમને આ પ્રમાણે કહ્યું –
( एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं तइयस्स वग्गस्स चउपण्णं अज्झयणा पन्नता-तं जहा पढमे अज्झयणे जाव चउपणइ मे अज्झयणे जइणं भंते ! समणेणं जाव संपत्तेणं धम्मकहाणं तइयस्स वग्गस्स चउपन्नज्झययणा पणत्ता, पहमस्स णं भंते ! अज्झयणस्स समणेणं जाव संपत्तेणं के अद्वे पण्णत्ते ?)
હે જંબૂ! સાંભળે, મુક્તિ પ્રાપ્ત કરેલા તે શ્રમણ ભગવાન મહાવીરે ત્રીજા વર્ગના અલાદિક ૫૪ અધ્યયને પ્રજ્ઞપ્ત કર્યા છે. જંબૂ વામી ફરી પ્રશ્ન કરે
For Private and Personal Use Only