Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हाताधर्मकथा ताए उववाओ देसूर्ण पालिओवमं ठिई णिक्खेवओ एवं सुरूयावि रूयंसावि रूयगावईवि रूयकंतावि रूयप्पभावि, एयाओ घेव उत्तरिल्लाणं इंदाणं भाणियवाओ जाव महाघोसस्त, गिक्खेवओ चउत्थवग्गस्स ॥ सू० ९॥
॥ चउत्थो वग्गो समत्तो ॥ ४ ॥ टीका- चउत्थरस-चतुर्थवर्गस्य 'उक्खेवओ' उत्क्षेपका-प्रारम्भवाक्य. पाठोऽत्रवाच्यः । सुधर्मस्वामी पाह-एवं खलु जम्बूः ! श्रमणेन यावरसम्माप्तेन धर्मकथानां चतुर्थवर्गस्य चतुष्पश्चाशत् अध्ययनानि प्रज्ञप्तानि तद्यथा प्रथममध्ययनं यावत्-चतुष्पञ्चाशत्तममध्ययनम् ! तेषु प्रथमस्याध्ययनस्य उत्क्षेपकः । मुधर्मस्वामीपाह-एवं खलु हे जम्बूः । तस्मिन् काले तस्मिन् समये राजगृहे सम.
-चतुर्थ वर्ग प्रारंभ:'चउत्थस्स उवक्खेवओ' इत्यादि।
टोकार्थः-(चउत्थस्स उवक्खेवओ) चतुर्थ वर्ग का प्रारंभ किस तरह से हुआ है-इस प्रकार-जंबूस्वामी के पूछने पर श्री सुधर्मास्वामी उनसे कहते हैं कि ( एवं खलु जंबू) हे जंबू ! सुनो-(समणेणं जाव संपत्तणं धम्मकहाणं चउत्थवग्गस्स चउप्पणं अज्झयणा पण्णत्ता तं जहा पढमे अज्झयणे जाव चउपण्णाइ मे अज्झयणे) यावत् मुक्तिस्थान को प्राप्त हुए श्रमण भगवान महावीर ने धर्मकथा के चतुर्थ वर्ग के ५४ अध्ययन प्रज्ञप्त किये हैं-वे प्रथम अध्ययन से लेकर ५४ वें अध्ययन तक हैं-(पढमस्स अज्झयणस्स उक्खेवओ एवं खल जंबू! तेणं कालेणं तेणं
ચોથે વર્ગ પ્રારંભ. . 'उत्थम्स उपरखेवओ' इत्यादि
At-( चउत्थस्स उबक्खेवओ) योया पनी १३मात वी शत થઈ છે. આ જાતને જંબૂ સ્વામીએ પ્રશ્ન કર્યા બાદ શ્રા સુધર્મા સ્વામી तेभने ४ छ है ( एवं खलु जंबू) ! सinो ,
(समणेणं जाव संपत्तेणं धम्मकहाणं चउत्थवग्गस्स चउप्पणं अज्झयणा पण्णत्ता तं जहा पढमे अज्झयणे जाव चउपण्णइमे अज्झयणे)
થાવત્ મુક્તિસ્થાનને પામેલા શ્રમણ ભગવાન મહાવીરે ધર્મકથાના ચોથા વર્ગના ૫૪ અધ્યયને પ્રજ્ઞપ્ત કર્યા છે. તેને પહેલા અધ્યયનથી માંડીને ૫૪ મા અધ્યયન સુધી છે.
For Private and Personal Use Only