Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 844
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्मामृतवर्षिणी टी० भु०२ १० १ रूपादिदेवीनां चरित्रवर्णनम् ८२५ एवं यावत् घोषस्यापि धोपेन्द्रस्यापि, एतान्येव षड् अध्ययनानि सन्ति । एषये. तानि दाक्षिणात्यानामिन्द्राणां चतुष्पश्चाशद् अध्ययनानि भवन्ति । सर्वा अपि पूर्वोतादेव्यः पूर्वभवे वाणारस्यां जाताः काममहावने चैत्ये भगवतः पार्श्वस्याहता समीपे प्रत्रजिताः, तृतीयवर्गस्य निक्षेपकः समाप्तिवाक्यप्रबन्धो विज्ञेयः॥ सू०८ । ॥ इति धर्मकथानां तृतीयो वर्गः समाप्तः ॥ ३ ॥ अथ चतुर्थों वर्गः प्रारभ्यते- चउत्थस्स' इत्यादि । मूलम्-घउत्थस्त उक्खेवओ, एवं खलु जंबू !समणेणं जाव संपत्तेणं धम्मकहाणं चउत्थवग्गस्स चउप्पण्णं अज्झयणा पण्णत्ता, तं जहा-पढमे अज्झयणे जाव चउपण्णइमे अज्झयणे पढमस्स अज्झयणस्स उक्खेवओ एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे समोसरणं जाव परिसा पज्जुवासइ, तेणं कालणं तेणं समएणं रूया देवी रूयाणंदा रायहाणी रूयगव. वडिसए भवणे रूयगंसि सीहासणंसि जहा कालीए तहा नवरं पुत्वभवे चंपाए पुण्णभद्दे घेइए रूयगे गाहावई रूयगसिरी भारिया ज्या दारिया सेसं तहेव, णवरं भूयाणंदअग्गमहिसिवर्णन भी धरणेन्द्र के वर्णन जैसा ही है । घोपेन्द्र के भी ये ही ६ अध्य यन इसी तरह के हैं। इस तरह दक्षिण दिशा संबन्धी इन्द्रों के० ५४ अध्ययन हो जाते हैं। ये सब देवियां पूर्वभवमें वाणारसी में उत्पन्न हुई और काममहावन उद्यान में भगवान् प्रार्श्वनाथ अर्हत प्रभुके समीप दीक्षित हुई। इस तरहसे धर्मकथाका यह " तृतीय वर्ग समाप्त हुआ है।" વર્ણન જેવું જ છે. ઘેન્દ્રના પણ આ જાતનાં જ હું અધ્યયને છે. આ પ્રમાણે દક્ષિણ દિશા સંબંધી ઈન્દ્રોના ૫૪ અધ્યયન થઈ જાય છે. આ બધી દેવીએ પૂર્વભવમાં વાણારસીમાં ઉત્પન્ન થઈ હતી અને કામમહાવન ઉદ્યાનમાં ભગવાન પાર્શ્વનાથ અર્હત પ્રભુની પાસે દીક્ષિત થઈ. આ પ્રમાણે ધર્મકથાને આ ત્રીજો વર્ગ પૂરો થયો છે. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872