Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतषिणी टी० श्रु. २ ३० ९ पद्मादिदेवानां चरित्रवर्णनम् ८४५ णीओ ' द्वे जन्यौ पद्मा-शिवाभिधे द्वे दारिके संजाते । एवं हस्तिनापुरे द्वे जन्यौ श्रुतिः-अजूः चेति, काम्पिल्यपुरे द्वे जन्यौ रोहिणीनवमिकानाम्न्यौ, साकेतनगरे द्वे जन्यौ अचला-अप्सरा इति संजाते । सर्वेषाम् ' पउमे' पद्मः पोति नामानः पितरः, विजया-विजयानाम्नो मातर आसन् । सर्वा अपि पार्श्वस्य पार्श्वप्रभोरन्तिके प्रजिताः, शक्रस्याप्रमहिष्यो जाताः । तासां स्थितिः सप्तपल्योपमानि । एताः सर्मा महाविदेहे वर्षे सेत्स्यन्ति यावत्सर्वदुःखानामन्तं करिष्यन्ति ॥सू०१४॥
॥ इति धर्मकथानां नवमो वर्गः समाप्तः ॥९॥ इस प्रकार से है-(सावत्थीए दोजणीओ) पद्मा और शिवा ये दो कन्याएँ पूर्व भवमें श्रावस्ती नगरी में उत्पन्न हुई (हत्थिणाउरे दोजणी
ओ, कम्पिल्लपुरे दी जणीओ सागेयनयरे दो जणीओ पउमे पियरो विजयाभायराओ सवओवि पासस्स अंतिए पब्वइयाओ सकस अग्गमहिसीओ टिई सत्तपलिओवमाई महाविदेहे वासे सिज्झिहिति जाव अंतं काहिंति १४' ) श्रुति और अंजू ये दो हस्तिनापुरमें, रोहिणी, नवमिका ये दो काम्पिल्यपुरमें, अचला एवं अप्सरा ये दो साकेत नगर में, उत्पन्न हुई। इन सब कन्याओंके पिता का नाम: पद्म और माता का नाम विजया था। ये सब कन्याएँ पार्श्वनाथ प्रभु के पास प्रवजित हुई हैं। शक की अग्रमहिषियां बनी हैं। इन की स्थिति सातपल्य थी। ये
छ तभ सभ७ सय. तमा पर तनो तशत नथी. ( णवर') ५२ न्यो तपत है-ते मा प्रभा छ (सावत्थीए दोजणीओ) पावती અને શિવા આ બંને કન્યાઓ પૂર્વભવમાં શ્રાવસ્તી નગરીમાં ઉત્પન્ન થઈ.
( हस्थिणाउरे दो जणीओ, कंपिल्लपुरे दो जणीओ सागेय नयरे दो जणीओ पउमे पियरो विजया भायराओ सवाओवि पासस्स अंतिए पाइयाओ सक्सस अगमहिसीओ ठिई, सत्त पलिओवमाई महाविदेहे वासे सिझिर्हिति जाव अंतं काहिति " १४ "।)
શ્રતિ અને અંજ આ બંને હસ્તિનાપુરમાં, રેડિણી અને નામિકા આ બંને કાંપિયપુરમાં, અચલા અને અપ્સરા આ બને સાકેત નગરમાં ઉત્પન્ન થઈ. આ બધી કન્યાઓના પિતાનું નામ પદ્મ અને માતાનું નામ વિજયા હત. આ બધી કન્યાઓ પાર્શ્વનાથ પ્રભુની પાસે પ્રબજિત થઈ છે અને શકની અગમહિષીઓ (પટરાણુઓ) બની છે. એમની સ્થિતિ સાત પત્ય જેટલી
For Private and Personal Use Only