Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
E
मगारंधर्मामृतषिणी ये० श्रु.२ ५.६ कमलादिदेवानां परित्रवर्णनम् ।
टीका-'छटोवि' इत्यादि षष्ठोऽपि वर्गः पञ्चमवर्गसदृशः । नवरम्-एता. वान् विशेषः-अत्र महाकालादीनाम् उत्तरीयाणामिन्द्राणामग्रमहिष्यः । एताः सर्वाः पूर्वभवे साकेंतनगरे उत्तरकुरूद्याने पार्थप्रभुसमीपे मत्रजिताः मातरः पितरो दुहितरः सदृशनामकाः। शेषं तदेव सर्व वाच्यम् ॥ सू० ११ ॥ इति धर्ककथानां षष्ठो वर्गः समाप्तः ॥ ६ ॥
-षष्ठवर्ग प्रारंभः'छटो वि वग्गो पंचमवग्गसरिसो' इत्यादि ।
टीकार्थ:-(छटो वि वग्गो पंचमवग्गसरिसो, णवरं महाकालादीणं उत्तरिल्लाणं इंदाणं अग्गमहिसीओ पुन्वभवे सागेयनयरे उत्तरकुरुउ. जाणे माया पिया धूया सरिसणामया सेसं तं चेव ११) छठा वर्ग भी पंचमवर्ग के जैसे ही है। परन्तु इसमें जो उसकी अपेक्षा विशेषता है -वह इस प्रकार है-इस अध्ययन में उत्तर दिशा के इन्द्र महाकाल आदिकों की अग्रमहिषियों का वर्णन है। ये सब अग्रमहिषियां पूर्वभव में साकेत नगर (अयोध्या) में उत्तर कुरु नामके उद्यान में पार्श्वप्रभु के समीप प्रवजित हुई हैं। माता पिता एवं पुत्रियां ये सब एक जैसा नामवाले हैं। बाकी का इनके विषय का समस्त कथन कालीदेवी के वर्णन जैसा जानना चाहिये।
-षष्ठवर्ग समाप्त:
छो गार:'छटो वि वग्गो पंचम वासरिसा' इत्यादि(छटो विवग्गो पंचमबग्गसरिसो, णवरं महाकालादीणं उत्तरिल्लाणं इंदाणं अग्गमहिसीओ पुन्वभवे सागेय नयरे उत्तरकुरु उजाणे मायापिया ध्या सरिस णामया सेसं तं चेव ११)
છઠ્ઠો વર્ગ પણ પાંચમા વર્ગના જેવું જ છે. પરંતુ આમાં જે તેના કરતાં વિશેષતા છે, તે એ પ્રમાણે છે કે આ અધ્યયનમાં ઉત્તર દિશાના ઈન્દ્ર મહાકાલ વગેરે ની અગ્નમહિષીઓ (પટરાણીએ) નું વર્ણન છે. આ બધી અગ્રમહિષીઓ પૂર્વભવમાં સાકેત નગરમાં ઉત્તરકુરૂ નામના ઉદ્યાનમાં પાશ્વ પ્રભુની પાસે પ્રત્રજિત થઈ છે. માતાપિતા અને પુત્રીઓ બધાં એક સરખાં નામવાળાં છે. એમના વિષેનું બાકીનું બધું કથન કાલી દેવીના વર્ણન જે मे.
છો વર્ગ સમાસ
For Private and Personal Use Only