Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
ताधर्मकथाजस्त्र पपन्ना-तत्कालसमुत्पन्नासती पञ्चविधयापर्याप्त्या यथामूर्याभः सूर्याभदेववत् , 'जाव भासामणपज्जत्तीए' भाषामन.पर्याप्स्या-यावत्-आहारपर्याप्त्या १, शरीरपर्याप्त्या २, इन्द्रियपर्याप्त्या ३, आनप्राणपर्याप्त्या ४, भाषामनः पर्याप्त्या ५, पर्याप्तिभावं गच्छति । पर्याप्तिबन्धकाले देवानामाहारशरीरादिपर्याप्तिसमाप्तिकालान्तरापेक्षया भाषामनः पर्याप्त्योः स्तोककालान्तरतया तयोरेकस्वेन विवक्षणात् पर्याप्तीनां पञ्चविधत्वम् । ततः खलु सा काली देवी चतसृणां सामानिकसाहस्त्रीणां यावत्-अन्येषां च बहूनां कालावतंसकमवनवासिनामसुरकुमारणां स्स असंखेजइ, भागमेत्ताए ओगाहणाए कालीदेवीसए उववण्णा) अर्द्धमास की संलेखना से उसने अपनी आत्मा को युक्त किया। इस प्रकार उसने अनशनों द्वारा ३०भक्तोंका छेदन करने पर भी उस स्थानकी आलोचना नहीं की और न वह उन अतिचारों से पीछे ही हटी-अतः अनालोचित अप्रतिक्रान्त बनकर वह जब उस काल अवसर-काल कर चमरचंपा नाम की राजधानी में, कालावतंसक भवनमें, उपातातसभामें देवदूष्यवस्त्रसे आच्छादितदेवशयनीय शय्या' ऊपर अंगुलके असंख्यातवे मात्र की अवगाहना से काली देवी के रूप में उत्पन्न हो गई (तएणं सा कालीदेवी अहुणोववण्णा समाणी पंचविहाए पजत्तीए जहा सूरियामो जाव भासामणपज्जत्तीए ०! तएणं सा कालीदेवी चउण्हं समाणि य साहस्सी णं अण्णेसिं च यहण कालवडेंसकभवणवासीणं असुरकुमाराणं
चंचाए रायहाणीए कालवडिसए भवणे उखवायसभाए देवसयणिज्जंत्री देवदूसं. तरिए अंगुलस्स असंखेज्जइ, भागमे साए ओगाहणाए कालीदेवीत्तए उववण्णा)
તેણે અદ્ધમાસની સંખનાથી પિતાના આત્માને યુકત કર્યો. આ પ્રમાણે તેણે અનશને વડે ૩૦ ભક્તોનું છેદન કરીને પણ તે સ્થાનની આલોચના કરી નહિ અને તે અતિચારોના આચરણથી પણ અટકી નહિ. એથી અનાચિત અપ્રતિકાંત થઈને તે જ્યારે કાળ અવસરે કાળ કરીને અમરચંચા નામની રાજધાનીમાં કાલાવતંસક ભવનમાં, ઉપપાત સભામાં દેવદૂષ્ય વાથી આચ્છાદિત દેવશનીય ઉપર આંગળીઓના અસંખ્યાતમાં માત્રની અવગાહનાથી કાલી દેવીના રૂપમાં ઉત્પન્ન થઈ ગઈ.
(तएणं सा काली देवी अहुणोववण्णा समाणी पंचविहाए पज्जतीए जहा सूरियाभो जाव भासमणपज्जत्तीए । तएणं सा काली देवी चउण्ह सामाणिवताहस्सीणं जाव अण्णेसिं च बहूर्ण कालवडें सकभवणवासी णं असुरकुमा. राणं देवाण य देवीणय आहेवचं जाव विहरइ)
For Private and Personal Use Only