Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 818
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७९२ " E " ममगारधर्मामृतवर्षिणी शे० . २ व. १ अ० १ काली देवीवर्णनम णीभिः निर्ग्रन्थीभिः अभीक्ष्णमभीक्ष्णं हिल्यमानायाः यावत् - वार्यमाणाया अबमेश्र्व: ' अज्झत्थिर ' आध्यात्मिकः = आत्मगतविचारः यावत्-मनोगतः सङ्कल्पः समुदपवत यदा खलु अहम् भगारवासमध्ये ' वसित्था' उषितान्यवसं तथा खलु अहं ' सयंबसा ' स्वयंत्रशा = स्वतन्त्रा आसम् (यत्प्रभृति च खलु अहं मुण्डाभूत्वा भगा रात् अनगारितां प्रत्रजिताऽभवं तत्प्रभृति च खळु अहं परवशा जाताऽस्मि तं' तत् तस्मात् श्रेयः खलु मम कल्ये मादुष्प्रभातायां रजन्यां यावत् सूर्ये ज्व छवि सूर्योदये सति' पाडिकं ' प्रत्येकम् = एकमात्र भिनमित्यर्थः, उपाश्रयमुपसंपद्म खलु विहर्तुम् ' तिकटु' इति कृत्वा = इति मनसि निधाय एवं सम्प्रेक्षते, साथ २ में वे आर्या उसे बार २ शरीर संस्कार करने से मना भी करती रही। इस प्रकार उस काली आर्या के निर्ग्रन्थ श्रमणियों द्वारा बार २ भसित आदि होने पर तथा शरीर संस्कार करने से निषिद्ध होने पर, उसे यह इस प्रकार का आध्यात्मिक यावत् मनोगत संकल्प उत्पन्न हुआ। (जया णं अहं अगारवा समज्झे वसित्था तया णं अहं सयवसा, अप्पिभिरं च णं अहं मुंडा भविता अगाराओ, अनगारियं पव्वपा तप्पभिई व णं अहं परवसा जाया, तं सेयं खलु मम कल्लं बाउप्पभाषाए रयणीए जाव जलते पाढिक्का वस्सयं उवसंपजित्ताणं विहरितए सिकट एवं संपइ संपेहिता कल्लं जाव जलते पाडिएवक अवस्सथं गिन्छइ ) जब मैं अपने घर के बीच में रहती थी - उस समय मैं स्वतंत्र थी । परन्तु जिस दिन से मंडित होकर अगार अवस्था से इस अनगार अवस्था में आई हूँ उस दिन से मैं परवश- पराधीन बन चुकी हूँ। अतः मुझे वही श्रेयस्कर है कि मैं दूसरे दिन प्रातः काल होते ही जब सूर्यो સિત વગેરે થવાથી તેમજ શરીર સસ્કારની મનાઇ હાવા બદલ તે કાઢી આર્યોને આ જાતના આધ્યાત્મિક ચાવતુ મનેાગત સંકલ્પ ઉદ્ભભવ્યે કે— ( जयाणं भई अगारवास मज्ज्ञे वखित्था तयाणं अई स्वयवस्ता जप्पभि - चणं अह मुंडा भवित्ता अगाराओ अणगारिगं पब्वइया तत्यभिइ चणं अहं परवसा जाया त सेयं खलु मम कलं पउप्पभायाए रयणीए जाव जलते पाडिका स्वयं संपत्ति णं बिइरित्तर तिकट्टु एवं संपेरेइ, संपेहिता कल्लं जाव जल पाडिएकं उबस्सयं गिन्हइ ) જ્યારે હું ઘરમાં રહેતી હતી ત્યારે હું સ્વતંત્ર હતી. પરંતુ જ્યારથી મે મુંડિત થઈને અગાર અવસ્થાને ત્યજીને અનગાર અવસ્થા સ્વીકારી છે ત્યારથી હું પરવસ-પાધીન થઇ ગઇ છું. એથી મારા માટે હવે એ જ શ્રેયસ્કર જણાય છે કે હું બીજે દિસે સવાર થતાં જ જ્યારે સૂર્ય ઉદય પામશે ત્યારે For Private and Personal Use Only

Loading...

Page Navigation
1 ... 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872