Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
=
साताधर्मकथाङ्गस्त्र आद्यपश्चकानि सङ्ग्रामाय, गन्धर्वनाट्ये पुनरुप भोगायेति, सप्तभिरनीकाधिपतिभिः, पोडशभिः आत्मरक्षकदेवसाहतीभिः, अन्यैबहुभिश्व कालावतंसकभवनवासिभिरसुरकुमारैर्देवैर्देवीभिश्च साद्धं संपरितृता ' महयाहय जाव विहरइ ' महताहत यावद् विहरति-' महयाऽऽहयनहगीयवाइयततीतलतालतुडियघणमुइंगपडुप्पाइयरवेणं' महताऽऽहतनाटयगीतवादित तन्त्रीतल ताल त्रुडित घनमृदङ्गपटुवादितरवेण, तत्र-' महता' रवेणेतिसम्बन्धः, आहतानि-अव्याहतानि यानि नाटयगीतानि, तथा-वादितानि-तन्त्री-वीणा, तलाः हस्ततालाः, ताला: कांस्यतालाः, त्रुडितानि-शेषाणि तूर्या दिवाद्यानि, तथा घन इव मृदङ्गः घनध्वनिसादृश्याद् घनमृदङ्गः स चासौं पटु प्रवादितश्चेति घनमृदङ्गपटुप्रवादितः, ततत्रिपदो द्वन्द्वः, तेषां यो रवस्तेन-उपलक्षितान् दिव्यान् भोगभोगान् शब्दादीन भुञ्जाना विहरति । ' इमं च णं' अस्मिन्नवसरे खलु केवलकल्प-संपूर्णम् जम्बूद्वीपं नाम द्वीपं=मध्यजम्बूद्वीप विपुलेन ' ओहिगा' अधिना=अवधिज्ञानेन 'अभोएमाणी २' अभोगयमाना २ पश्यन्ति पुनः पुनरुपयोगं ददती सती पश्यति। किं पश्यति ? इत्याह-'तत्थ' तत्र अवधिज्ञानोपयोगे श्रमणं भगवन्तं महावीरं जम्बूद्वीपे द्वीपे भारते वर्षे राजगृहेसाथ अनीकाधिपतियों के साथ, सोलह हजार आत्मरक्षक देवों के साथ, तथा और भी बहुत से कालावतंसक भवन में निवास करनेवाले असुरकुमार देवों के एवं देवियों के साथ परिवृत होकर रहा करती थी। अध्याहत (सतत) नाटयगीतों के एवं वादित तन्त्री, हस्त, ताल, कांस्य ताल, त्रुडित आदि तूर्यादिवाद्यों के एवं मेघ की ध्वनि जैसे अच्छी तरह बजाये गये मृदंगों के सुन्दर २ शब्दों से उपलक्षित दिव्य भोगों को भोगती हुई अपने समय को आनन्द के साथ व्यतीत किया करती थी। (इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणी २ पासइ, तत्थ समणं भगवं महावीरं जबू हीवे दीवे भारहे वासे रायगिहे રૂપ સિન્યની સાથે અનીકાધિપતિઓની સાથે, સેળ હજાર આત્મરક્ષક દેવેની સાથે તેમજ બીજા પણ ઘણું કાલાવતંસક ભવનોમાં નિવાસ કરનારા અસુરકુમારદે અને દેવીઓની સાથે પરિવૃત થઈને રહેતી હતી. તે અચાહત (સતત) નાટય ગીતે, વાદિત તંત્રી, હસ્તતાલ, કાંસ્યતાલ, ગુડિત વગેરે સૂર્ય વગેરે વાઘો, મેઘના વિનિની જેમ સારી પેઠે વગાડવામાં આવેલા મૃદંગેના સુંદર શબ્દથી ઉપલક્ષિત દિવ્ય ભેગેને ઉપલેગ કરતી પિતાના સમયને સુખેથી પસાર કરતી રહેતી હતી.
( इमं च णं केवल कप्पं जंबुद्दीव दीवं विउलेणं ओहेगा आभोएमाणी २ पासइ, तस्थ समणंभग महावीरं जंबुद्दीवे दीवे भारहेासे रायगिहे णयरे
For Private and Personal Use Only