Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनगारधर्मामृतषिणी टीका थु० २ १० १० १ कालीदेवीवर्णनम् ७८७ भ्यनुज्ञाता सती पार्श्वस्याहतोऽन्तिके मुण्डाभूत्वा आगाराद् अनगारितां प्रबजितुम्= स्वीकर्तुम् । मातापितरौ कथयतः-यथासुखं हे देवानुप्रिये !=यथा रोचते तथाकुरु किन्तु अस्मिन् कार्ये प्रतिबन्धप्रमादं मा कुरु । ततः स्वपुत्र्या दीक्षानिश्चयानन्तरं खलु स कालो गाथापतिर्विपुलम् अशनम् ४ अशनादि चतुर्विधमाहारम् उपस्कारयति, उपस्कार्य मित्रज्ञातिनिजकस्वजनसम्बन्धिपरिजनम् आमन्त्रयति, आमन्त्र्य ततः पश्चात् स्नातः यावत् विपुलेन पुष्पवस्त्रगन्धमाल्यालङ्कारेण सत्कृत्य सम्मान्य तस्यैव मित्रज्ञातिनिजकस्वजनसम्बन्धिपरिजनस्य पुरतः=अग्रे कालिकां दारिका श्वेतपीतैः रजतसुवर्णमयैः कलशैः स्नपयति, स्नपयित्वा सर्वालङ्कारविभूषितां करोति, कृत्वा पुरुषसहस्रवाहिनिकां शिविकां दरोहयति आरोहयति, द्रोह्य मित्रज्ञातिनिजकस्व जनसम्बन्धि परिजनेन सार्द्ध संपरितः सर्वद्धर्या यावत्-वाघके भय से उद्विग्न होकर जन्ममरण से भयभीत हो चुकी हूँ-अतः मैं चाहती हूँ कि मैं आप से आज्ञा प्राप्त कर उन अहैत पार्श्वनाथ प्रभु के समीप मुंडित होकर अगारावस्था से अनगारावस्था स्वीकार कर लू। इस प्रकार अपनी काली दारिका की बात सुनकर माता पिता ने उससे कहा-(अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह, तएण से काले गाहावई विपुलं असणं ४ उवक्खडावेइ, उवक्खडावित्ता मित्तणाइ णियग सयणसंबंधिपरियणं आमंतेइ आमंतित्ता तओ पच्छा बहाए जाव विउलेणं पुप्फवस्थगंधमल्लालंकारेणं सक्कारेत्ता सम्माणेत्ता तस्सेव मित्तणाइणियगसयणसंबंधिरिजणस्स पुरओ कालियं दारियं सेया पीएहिं कलसेहिं पहावेइ पहावित्ता सव्वालंकारविभूसियं करेइ, करित्ता पुरिससहस्सवाहिणीयं सीयं दुरोहेइ, दुरोहित्ता मित्तणाइणियगसयण શ્રવણથી હું આ સંસારના ભયથી ઉદ્વિગ્ન થઈને જન્મ-મરણથી ભયભીત થઈ ગઈ છું. એથી મારી ઈચ્છા છે કે હું તમારી આજ્ઞા મેળવીને તે અહત પાર્શ્વનાથ પ્રભુની પાસે મુંડિત થઈને અગારાવસ્થા ત્યજીને અનગારાવસ્થા સ્વીકારી લઉં. આ પ્રમાણે પોતાની કાલી દારિકાની વાત સાંભળીને માતાપિતાએ તેને કહ્યું –
(अहासुहं देवाणुप्पिया ! मा पडिबंध करेह, तएणं से काले गाहावई विपुलं असणं ४ उवक्खडावेइ, उपकावडावित्ता मित्तणाइणियगसयणसंबंधिपरियणं आमतेइ आमंतित्तातओ पच्छा हाए जाब विपुलेणं पुप्फवस्थगंधमल्लालंकारेणं सक्कारेत्ता सम्माणेत्ता तस्सेव मित्तणाइणिय गसयणसंबंधिपरिजणस्स पुरओ कालियं दारियं सेयापीरहि कलसेहि व्हावेइ हावित्ता सव्वालंकारविभूसियं करेइ, करिता
For Private and Personal Use Only