Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमगारधर्मामृतवर्षिणी डी० भु० २ ० १ ० १ कालीदेवीवर्णनम्
૭૮
दानीयेन एवमुक्ता सती हृष्ट यावद् हृदया पार्श्व मर्हन्तं वन्दते नमस्यति वन्दित्वा नमस्थित्वा तदेव धार्मिकं यानप्रवरं दूरोइति, दुख्य पार्श्व स्थाईतः पुरुषादानीयस्यान्तिकाद् आम्रशालानात् चैत्यात् प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य यत्रैत्र आमलकल्पा नगरी तत्रैवोपागच्छति, उपागत्य आमलकल्पाया नगर्या मध्य-मध्येन eta वाह्या उपस्थानशाला तत्रैवोपागच्छति, उपागत्य धार्मिकं यानप्रवरं स्थापयति, स्थापयित्वा धार्मिकाद् यानमवरात् प्रत्यवरोहति प्रत्यवरूह्य यत्रैव अम्बा-पितरौ तत्रैवोपागच्छति, उपागत्य ' करतल० ' करतळपरिगृहीतं मस्तकेऽञ्जलिं -
S
दीक्षित होना चाहती हूँ । काली दारिका के इस अभिप्राय को सुनकर प्रभुने उससे कहा देवानुप्रिये ! यथासुखम् | इस प्रकार वह काली दारिका पुरुषादानीय उन अर्हत प्रभु पार्श्वनाथ से अनुमोदित होकर चित्त में बहुत अधिक प्रसन्न हुई । उसने अर्हन्त पार्श्वनाथ प्रभु को वंदना नमस्कार किया और वंदना नमस्कार करके वहां से आकर वह उसी अपने धार्मिक यान पर चढ गई चढकर वह फिर पुरुषादानीय, अर्हत प्रभु पार्श्वनाथ के पास से और उस आम्रशालवन नामके उद्यान से बाहिर चली आई | बाहिर आकर वह जहां आमलकल्पा नगरी थी - वहां पर आ गई । (उवागच्छित्ता आमलकप्पं णयरिं मज्झं मज्झेणं जेणेव बाहिरिया उबडाणसाला - तेणेव उवागच्छइ, वागच्छन्त धम्मियं जाणपवरं वेद, ठवित्ता धम्मियाओ जाणपथराओ पच्चोरुहह, पच्चोरुहित्ता जेणेव अम्मापियरो तेणेव उवागच्छइ, उवागच्छित्ता कर
આપ દેવાનુપ્રિયની પાસે આવીને દીક્ષિત થવા ચાહું છું. કાલી દારિકાના આ અભિપ્રાયને સાંભળીને પ્રભુએ તેને કહ્યું કે હે દેવાનુપ્રિયે ! ‘ યથાસુખમ્ ' આ પ્રમાણે તે કાલી દારિકા પુરુષાદાનીય તે અંત પ્રભુ પાર્શ્વનાથ વડે અનુમા દિત થઈને ચિત્તમાં ખૂબ જ પ્રસન્ન થઈ. તેણે અહુત પાર્શ્વનાથ પ્રભુને વંદના નમસ્કાર કર્યાં અને વંદા નમસ્કાર કરીને ત્યાંથી આવીને તે તેજ પેાતાના ધાર્મિક યાનમાં બેસી ગઇ અને એસીને તે પુરુષાદાનીય અંત પ્રભુ પાર્શ્વ નાથની પાસેથી અને તે આમ્રશાલ વન નામના ઉદ્યાનથી મહાર આવી ગઇ. બહાર આવીને તે જયાં આમલકલ્પા નગરી હતી ત્યાં આવી ગઈ.
( उवागच्छित्ता आमलकप्पं णयरिं मज्झ मज्झेणं जेणेत्र बाहिरिया उवद्वाणसाला- तेणेव उवागच्छङ, उवगच्छिता धम्मियं जागपत्ररं ठवेइ, ठवित्ता धम्मयाओ जाणप्पराओ पचोरुहइ, पच्चोरुहित्ता, जेणेत्र अम्मापियरो तेणेव उवागच्छइ, उवागच्छित्ता करयल० एवं वयासी - एवं खलु अम्मयाओ ! मंए पासस्स
९९
For Private and Personal Use Only