Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
-
मनगारधर्मामृतवर्षिणी टी० श्रु० २ व०१ म० १ कालीदेवीवर्णनम् ७१ दिग्भागम् अवकामति, अवक्राम्य स्वयमेव स्वहस्तेनैव आभरणमाल्यालङ्कारम् अवमुश्चति अवतारयति, अवमुच्य स्वयमेव-स्वहस्तेनैव लोचं-केशलुचनं करोति, कृत्वा यत्रैव पार्थोऽर्हन् पुरुषादानीयस्तोवोपागच्छति, उपागत्य पार्श्वमर्हन्तं नि: कृत्वो वन्दते नमस्यति, वन्दित्वा नमस्यित्वा एवमवादीत-आदीप्तः खलु हे भदन्त ! लोकः एवम् अनेन प्रकारेण यावत्-एषाऽपि स्वयमेव पार्श्वप्रभुणा प्रताजिता । अरहं बंदइ, नमसइ, वंदित्ता नमंसित्ता, उत्तरपुरस्थिमं दिसिभागं अवक्कमइ, अवक्कमित्ता सयमेव आभरणमल्लालंकारं ओमुयह, ओमुइत्ता, सयमेव लोयं करेइ, करित्ता जेणेव पासे अरिहा पुरिसादाजीए तेणेव उवागच्छइ, उवागच्छित्ता पासं अरहं तिक्खुत्तो वंदह, नमंसइ, वदित्ता नमंसित्ता एवं वयासी ) काली कुमारी ने पार्श्वनाथ अरिहन्त प्रभु को वंदना एवं नमस्कार किया-1 वंदना नमस्कार करके फिर वह उत्तर पौरस्त्य दिग्भाग ईशान कोण की ओर गई। वहां जाकर उसने अपने आप आभरण माल्य एवं अलंकारों को उतार दिया। उतार कर अपने हाथों से उसने बालों का लुंचन किया-खंचन करके फिर वह जहां पुरुषादानीय पार्श्वनाथ प्रभु विराजमान थे वहाँ आईवहाँ आकर उसने पार्श्वनाथ अर्हत को तीन बार वंदन एवं नमस्कार किया और वंदना नमस्कार कर फिर वह उनसे इस प्रकार कहने लगी -(आलित्तणं भंते ! लोए एवं जहा देवाणंदा जाव सयमेव पन्चाविया___ ( काली कुमारी पासं अरहं वंदई, नमंसइ, वंदित्ता नमंसित्ता, उत्तरपुरस्थिमं दिसिभागं अवक्कमइ, अबक्कमित्ता, सयमेव आभरणमल्लालंकारं ओमुयइ, ओमुइत्ता सयमेव लोयं करेइ, करित्ता जेणेव पासे अरिहा पुरिसादाणीए तेणेव उवागच्छा, उवागच्छित्ता पासं अरहं तिक्खुत्तो वंदइ, नमसइ, वंदित्ता नमंसित्ता एवं वयासी)
કાલી કુમારીએ પાર્શ્વનાથ અરિહંત પ્રભુને વંદના અને નમસ્કાર કર્યા. વંદના અને નમસ્કાર કરીને તે ઉત્તર પરિત્ય દિગ્ગાગ ઈશાન કેણની તરફ ગઈ. ત્યાં જઈને તેણે પિતાની મેળે જ આભરણ, માલ્ય અને અલંકારોને ઉતાય. ઉતારીને પિતાના હાથ વડે જ તેણે વાળનું લુચન કર્યું. હુંચન કરીને તે જ્યાં પુરુષાદાનીય પાર્શ્વનાથ પ્રભુ વિરાજમાન હતા ત્યાં આવી. ત્યાં આવીને તેણે પાર્શ્વનાથ અહં તને ત્રણ વાર વંદન અને નમસ્કાર કર્યા. વંદના અને નમસ્કાર કરીને તે તેમને આ પ્રમાણે વિનંતી કરવા લાગી કે –
( आलित्तण भंते ! लोए एवं जहा देवाणंदा जाव सयमेव पव्वाविया-तएणं
For Private and Personal Use Only