Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 789
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ७७० हाताधर्मकथाङ्गसूत्रे 1 द्रूपः यावत् मनः - सङ्कल्पः समुदपद्यत - श्रेयः खलु मम श्रमणं भगवन्तं महावीरं वन्दित्वा यावत् ' वज्जुवासित्तर ' पर्युपासितुम् = सेवितुम् इति कृत्वा = इतिमनसि - निधाय एवम् = उक्तरीत्या ' संपेहेइ' सम्प्रेक्षते = विचारयति सम्प्रेक्ष्य = विचार्य ' आभिभोगिएदेवे ' आभियोगिकान् देवान् भृत्यदेवान् शब्दयति=आह्वयति, शब्दयित्वा = आहूय एवमवदत् - एवं खलु हे देवानुमियाः ! श्रमणो भगवान् महावीरः एवं यथा सूर्याभस्तथैव आज्ञाप्तिकां ददाति यावत् दिव्यं सुरखराभिगमनयोग्यं ' जाणविमाणं ' यानविमानं=यानाय गमनार्थविमानं कुरुत, कृत्वा यावत्ममाज्ञां ' पच्चपिह' प्रत्यर्पयत = मह्यं निवेदयत । तेऽपिदेवाः तथैव कृत्वा यावत् Acharya Shri Kailassagarsuri Gyanmandir कट्टु एवं संपेहेइ संपेहित्ता आभिओगिए देवे सहावेइ, सद्दावित्ता एवं बयासी एवं खलु देवाणुपिया ! समणे भगवं महावीरे एवं जहा सूरियाभो तहेव आणतिय देह जाव दिव्वं सुरवराभिगमणजोग्गं जाणविमाणं करेह, करिता जाव पच्चपिह) मुझे अब यही उचित-श्रेय. स्कर है कि मैं श्रमण भगवान महावीर को वंदना करके यावत् उनकी पर्युपासना करूँ इस प्रकार उसने पूर्वोक्तरूप से विचार किया। विचार करके उसने उसी समय आभियोगिक देवों को बुलाया- -और बुलाकर उससे इस प्रकार कहा- हे देवानुप्रियों ! श्रमण भगवान् महावीर राजगृह नगर के गुणशिलक उद्यान में पधारे हुए हैं- मैं उनको वंदना करने के लिये जाना चाहती हूँ-अतः तुमलोग मेरे लिये दिव्य सुरवराभिगमन योग्य एकथान - विमान तैयार करो इस प्रकार की उसने उन्हें सूर्याभ देव की तरह आज्ञा दी । और स्थान में उनसे यह भी कह दिया ( सेयं खलु मे समणं भगवं महावीरं वंदित्ता जाब पज्जुवासित्तए तिकट्टु एवं सपेइ, संपे हित्ता आभियोगिए देवे सहावेर, सदावित्ता एवं वयासी एवं खलु देवाणुपिया ! समणे भगवं महावीरे एवं जहा सूरियाभो तदेव आपत्तियं देइ जाव दिव्वं सुरवराभिगमणजोग्गं जाणत्रिमाणं करेह, करिता जाव पच्चपिह ) મારા માટે હવે એ જ વાત યાગ્ય છે કે હું શ્રમણુ ભગવાન મહાવીરને વંદના કરીને યાવત્ તેમની પ`પાસના કરૂ, આ પ્રમાણે તેણે વિચાર કર્યાં. વિચાર કરીને તેણે તરત જ આભિયોગિક દેવને ખેલાવ્યા અને ખેલાવીને તેમને આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિયે ! શ્રમણ ભગવાન મહાવીર રાજગૃહ નગરના ગુરુશિલક ઉદ્યાનમાં પધારેલા છે, તેમને વંદન કરવા માટે હુ ત્યાં જવા ઈચ્છું છું. એથી તમે બધા મારા માટે દિષ સુરવરાભિગમન ચેાગ્ય એક યાન–વિમાન તૈયાર કરે. આ પ્રમાણે તે લેાકાને તેણે સૂર્યામદેવની જેમ આજ્ઞા કરી, અને સાથે સાથે તેએને તેણે આ પ્રમાણે કહ્યું કે જ્યારે For Private and Personal Use Only

Loading...

Page Navigation
1 ... 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872