Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७७०
हाताधर्मकथाङ्गसूत्रे
1
द्रूपः यावत् मनः - सङ्कल्पः समुदपद्यत - श्रेयः खलु मम श्रमणं भगवन्तं महावीरं वन्दित्वा यावत् ' वज्जुवासित्तर ' पर्युपासितुम् = सेवितुम् इति कृत्वा = इतिमनसि - निधाय एवम् = उक्तरीत्या ' संपेहेइ' सम्प्रेक्षते = विचारयति सम्प्रेक्ष्य = विचार्य ' आभिभोगिएदेवे ' आभियोगिकान् देवान् भृत्यदेवान् शब्दयति=आह्वयति, शब्दयित्वा = आहूय एवमवदत् - एवं खलु हे देवानुमियाः ! श्रमणो भगवान् महावीरः एवं यथा सूर्याभस्तथैव आज्ञाप्तिकां ददाति यावत् दिव्यं सुरखराभिगमनयोग्यं ' जाणविमाणं ' यानविमानं=यानाय गमनार्थविमानं कुरुत, कृत्वा यावत्ममाज्ञां ' पच्चपिह' प्रत्यर्पयत = मह्यं निवेदयत । तेऽपिदेवाः तथैव कृत्वा यावत्
Acharya Shri Kailassagarsuri Gyanmandir
कट्टु एवं संपेहेइ संपेहित्ता आभिओगिए देवे सहावेइ, सद्दावित्ता एवं बयासी एवं खलु देवाणुपिया ! समणे भगवं महावीरे एवं जहा सूरियाभो तहेव आणतिय देह जाव दिव्वं सुरवराभिगमणजोग्गं जाणविमाणं करेह, करिता जाव पच्चपिह) मुझे अब यही उचित-श्रेय. स्कर है कि मैं श्रमण भगवान महावीर को वंदना करके यावत् उनकी पर्युपासना करूँ इस प्रकार उसने पूर्वोक्तरूप से विचार किया। विचार करके उसने उसी समय आभियोगिक देवों को बुलाया- -और बुलाकर उससे इस प्रकार कहा- हे देवानुप्रियों ! श्रमण भगवान् महावीर राजगृह नगर के गुणशिलक उद्यान में पधारे हुए हैं- मैं उनको वंदना करने के लिये जाना चाहती हूँ-अतः तुमलोग मेरे लिये दिव्य सुरवराभिगमन योग्य एकथान - विमान तैयार करो इस प्रकार की उसने उन्हें सूर्याभ देव की तरह आज्ञा दी । और स्थान में उनसे यह भी कह दिया
( सेयं खलु मे समणं भगवं महावीरं वंदित्ता जाब पज्जुवासित्तए तिकट्टु एवं सपेइ, संपे हित्ता आभियोगिए देवे सहावेर, सदावित्ता एवं वयासी एवं खलु देवाणुपिया ! समणे भगवं महावीरे एवं जहा सूरियाभो तदेव आपत्तियं देइ जाव दिव्वं सुरवराभिगमणजोग्गं जाणत्रिमाणं करेह, करिता जाव पच्चपिह ) મારા માટે હવે એ જ વાત યાગ્ય છે કે હું શ્રમણુ ભગવાન મહાવીરને વંદના કરીને યાવત્ તેમની પ`પાસના કરૂ, આ પ્રમાણે તેણે વિચાર કર્યાં. વિચાર કરીને તેણે તરત જ આભિયોગિક દેવને ખેલાવ્યા અને ખેલાવીને તેમને આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિયે ! શ્રમણ ભગવાન મહાવીર રાજગૃહ નગરના ગુરુશિલક ઉદ્યાનમાં પધારેલા છે, તેમને વંદન કરવા માટે હુ ત્યાં જવા ઈચ્છું છું. એથી તમે બધા મારા માટે દિષ સુરવરાભિગમન ચેાગ્ય એક યાન–વિમાન તૈયાર કરે. આ પ્રમાણે તે લેાકાને તેણે સૂર્યામદેવની જેમ આજ્ઞા કરી, અને સાથે સાથે તેએને તેણે આ પ્રમાણે કહ્યું કે જ્યારે
For Private and Personal Use Only