Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२८
हाताधर्मकथासूत्र मानवयोनौ उत्पत्तिः, जवितम् जीबनम्-माणधारणम् , तयोः फलम्= जन्मजीवि. तफलम-प्रव्रज्याग्रहणमेव मनुष्यजन्मसारः, तदेव स्पष्टयति-यः खलु त्वं राज्यं च यावदन्तः पुरं च छड्डइत्ता' छर्दयित्वा त्यक्त्वा 'विगोवइत्ता' विगोप्य तिरस्कृत्य यावत् प्रवजितः अहं खलु अधन्यः अकृतपुण्यो राज्ये यावत् अन्तः पुरे च मानुष्यकेषु च कामभोगेषु मूछितो यावत् अध्युपपन्नो नो शक्रोमि यावत् प्रवजितुम् = राज्येऽन्तः = पुरे मानुष्य केषु च कामभोगेषु निमग्नमानसोऽहं न शक्कोमि प्रव्रज्यां ग्रहीतुम् इति भावः । 'तं' तत् = तस्मात् विगोयइत्ता जाव पव्वइए ) जय पुंडरीक राजा को "कंडरीक अनगार अवसन्न हो गये है" यह समाचार ज्ञात हुआ-तो वे स्नान कर अपने अन्तःपुर परिवार को साथ लेकर जहां कंडरीक अनगार थे वहाँ आये वहां आकर उन्हों ने कंडरीक अनगार को तीन बार आदक्षिण प्रदक्षिण करके वंदना की नमस्कार किया। वंदना नमस्कार करके फिर उनसे वे इस प्रकार कहने लगे-हे देवानुप्रिय! तुम धन्य हो, तुम कृतार्थ हो, तुम कृतलक्षण हो । हे देवानुप्रिय ! तुमने मनुष्यभव संबंधी जन्म और जीवन का फल अच्छी तरह पालिया है। जो तुम राज्य यावत् अन्तःपुर का परित्याग एवं तिरस्कार कर प्रव्रजित हो गये हो । (अहणणं अहण्णे अकयपुन्ने रज्जे जाव अंतेउरे य माणुस्सएस्सु य कामभोगेसु मुच्छिए जाव अज्झोववन्ने नो संचाएमि जाव पव्वहत्तए । तं धन्नेसि णं तुम सुलद्धेणं देवाणुप्पिया! तव माणुस्सए जम्म जीवियफले जेणं तुम रज्जं च जाव अंतेउरं चापि छड्डइत्ता विगोवइत्ता जाव पाइए )
જ્યારે પુંડરીક રાજાને કંડરીક અનગારના અવસાન થઈ જવાના સમા. ચાર મળ્યા ત્યારે તેઓ રનાન કરીને પિતાના રણવાસને પરિવારને સાથે લઈને જ્યાં કંડરીક અનગાર હતા ત્યાં આવ્યા. ત્યાં આવીને તેમણે કંડરીક અનગારને ત્રણ વખત આદક્ષિણ પ્રદક્ષિણા કરીને વંદન તેમજ નમસ્કાર કર્યા. વંદન અને નમસ્કાર કરીને તેઓ તેમને આ પ્રમાણે કહેવા લાગ્યા કે
देवानुप्रिय ! तमे धन्य छ।, कृता छ।, कृत-क्षय छो. वानुप्रिय ! મનખ્ય ભવના જન્મ અને જીવનના ફળને સારી પેઠે મેળવી લીધું છે. કેમકે તમે ખરેખર રાજ્ય યાવત્ રણવાસને ત્યજીને તેને તિરસ્કૃત કરીને પ્રજિત થઈ ગયા છે.
(अहणं अहण्णे अकयपुन्ने रज्जे जाव अंतेउरे य माणुस्सएसु य कामभोगेस मच्छिए जाव अमोववन्ने नो संचाएमि जाव पन्चइत्तए ! तं धन्नेसि गं
For Private and Personal Use Only