Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७५८
arate serpe
गारः यावत्- 'पज्जुवासमाणे ' पर्युपासीनः सेवमानः एवमवदत् - यदि खल
"
!
भंते ' भदन्त = हे भगवन् ! श्रमणेन भगवता महावीरेण यावत् - मोक्षं सम्प्राप्तेन पष्ठस्याङ्गस्य प्रथमस्य श्रुतस्कन्धस्य ' णायाणं' ज्ञातानाम् = उदाहरणानाम् अयमर्थः प्रज्ञप्तः द्वितीयस्य खलु हे भदन्त ! श्रुतस्कन्धस्य धर्मकथानां श्रमणेन यावत्सम्प्राप्तेन=मोक्षं गतेन भगवता कोऽर्थः प्रज्ञप्तः ? | सुधर्मास्वामी माह एवं खलु हे जम्बुः वासी अज्ज जंबूणामं अणगारे जाव पज्जुवासमाणे एवं वयासी-जइणं भंते समणेणं जाव संपत्तेण छट्ठस्स अंगस्स पढमस्स सुयक्खंधस्स णायाणं अग्रम पन्नन्ते दोच्चस्स णं भंते ! सुयक्खंधस्स धम्मकहाण समणेणं जाव संपत्तणं के अट्ठे पण्णत्ते ? एवं खलु जंबू ! समणेणं जाव संपत्तेर्ण धम्मकहाणं दसवग्गा पण्णत्ता) राजगृह नगर से परिषद वंदन करने के लिये आई । सुधर्मास्वामी धर्म का उपदेश दिया । उपदेश सुनकर परिषद अपने २ स्थान पर पीछे वहां से चली गई । उस काल में और उस समय में आर्य सुधर्मास्वामी के अंतेवासी आर्य जंबू नामके अनगार ने यावत् उनकी पर्युपासना करते हुए उनसे इस प्रकार पूछा हे भदंत ! यावत् मुक्तिको प्राप्त हुए श्रमण भगवान् महावीरने छटे अंगके ज्ञातासूत्र प्रथम श्रुतस्कंध के उदाहरणों का यह पूर्वोक्तरूप से अर्थ निरूपित किया है तो हे भदंत । द्वितीय श्रुतस्कन्धकी धर्मकथाओं का उन्हीं श्रमण भगवान् महावीर ने कि जो मुक्तिस्थान को प्राप्त हो चुके हैं क्या अर्थ निरूपित किया है ? इस प्रकार जंबू के प्रश्न को सुनकर श्री सुधर्मा अज्जजंबू णामं अणगारे जात्र पज्जुवासमाणे एवं वयासी-जइणं भंते समणेणं जात्र संपत्तेणं छस्स अंगस्स पढमस्स सुयक्खधस्स णायाणं अयमट्ठे पन्नत्ते दोच्चस्स णं भंते! सुक्खधस्स धम्मकहाणं समणेण जाव संपत्तेगं के अड्डे पण्णत्ते ? एवं खलु जंबू ! समणेणं जाव संपत्तेणं धम्मकहाणं दसवग्गा पण्णत्ता ) રાજગૃહ નગરથી પરિષદ વદન કરવા માટે ત્યાં આવી. સુધર્મા સ્વામીએ ધમના ઉપદેશ આપ્યા. ઉપદેશ સાંભળીને પરિષદ પેાતાના સ્થાને પાછી જતી રહી. તે કાળે અને તે સમયે અ સુધર્મા સ્વામીના અંતેવાસી ( શિષ્ય ) આ જમ્મૂ નામના અનગારે યાવત્ તેમની પયુ પાસના કરતાં તેમને આ પ્રમાણે પૂછ્યું કે હે ભદન્ત ! યાવત મુક્તિ પ્રાપ્ત કરેલા શ્રમણુ ભગવાન મહાવીરે છઠ્ઠા અંગના પ્રથમ શ્રુતસ્કંધના ઉદાહરણાને આ પૂર્વોક્ત રૂપે અથ નિરૂપિત કર્યા છે તેા હે ભદ્દન્ત ! તે જ શ્રમણુ ભગવાન મહાવીરે-કે જેમણે મુક્તિસ્થાનને મેળવી લીધું છે–દ્વિતીય શ્રુતસ્કંધની ધર્મકથાઓને શે। અ નિરૂપિત કર્યો છે. આ પ્રમાણે જમૂના પ્રશ્નને સાંભળીને શ્રી સુધાં સ્વામીએ
=
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only