Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७३८
हाताधर्मकथासूत्र गृह्णाति, गृहीत्वा, इममेतद्रूपं वक्ष्यमाणमभिग्रह-प्रतिज्ञाविशेषम् अभिगृह्णाति= करोति अभिग्रहस्वरूपमाह-कल्पते. मे स्थविरान् वन्दित्वा नमस्यित्वा स्थविराणामन्तिके चातुर्यामं धर्मम् ' उपसंपज्जित्ताणं ' उपसंपद्य-स्वीकृत्य, ततः पश्चात्आहारमाहर्तुम् इति कृत्वा निश्चित्य, इमं च एतद्रूपम् अभिग्रहम् , अभिगृह्य खलु पुण्डरीकिण्याः प्रतिनिष्क्राम्यति निस्सरति, प्रतिनिष्क्रम्य 'पुवाणुपुधि ' पूर्वानुपूर्व्या चरन् , ग्रामानुग्राम द्रषन् यत्र स्थविरा भगवन्तस्तत्रौत्र प्राधारय-गमनाय गन्तुं प्रस्थितः ॥ सू०५ ॥ थेराणं अंतिए चाउज्जामं धम्म उवसंपज्जित्ताणं, तओ पच्छा आहार आहरित्तए) बाद में उन्होंने इस प्रकार अभिग्रह धारण किया कि जबतक मैं स्थविर भगवंतो को वंदना नमस्कार कर उनके पाससे चातुर्याम धर्मको धारण नहीं कर लूंगा, तबतक मैं आहार पानी ग्रहण नहीं करूँगा उनके पास चातुर्याम धर्म धारण करके ही आहार ग्रहण करूँगा (त्ति कटु इमंच एयारूवं अभिग्गहं अभिगिण्हित्ता णं पांडरिगिणीए पडिनिक्खमह, पडिनिक्खमित्ता पुव्वाणुपुष्वि चरमाणे गामाणुगामं दहज्जमाणे जेणेव थेरा भगवंतो तेणेव पहारेत्थ गमणाए ) इस प्रकार का यह अभिग्रहण कर वे उस पुंडरीकिणी नगरी से निकले और निकल कर तीर्थंकर परम्परानुसार विहार करते हुए एवं एक ग्राम से दूसरे ग्राम में विचरण करते हुए वे उस ओर प्रस्थित हुए कि जहां स्थविर भगवंत विराजमान थे ॥ सूत्र ५॥
(नेण्हिता इम एयारूव अभिग्गह अभिगिण्हइ, कापइ, मे थेरे वंदित्ता जमंसित्ता थेगणं अतिए चाउज्जाम धम्म उवसंपज्जित्ताणं, तओपच्छा आहारं आहरित्तए) - ત્યારબાદ તેમણે આ જાતને અભિગ્રહ ધારણ કર્યો કે જ્યાં સુધી હું સ્થવિર ભગવતેને વંદના તેમજ નમસ્કાર કરીને તેમની પાસેથી ચાતુર્યામ ધર્મને ધારણ નહિ કરું ત્યાં સુધી હું આહાર પાણી ગ્રહણ કરીશ નહિ. તેમની પાસેથી ચાતુર્યામ ધર્મને ધારણ કરીને જ હું આહાર ગ્રહણ કરીશ.
(त्ति कटु इम। एयारूव अभिग्गह अभिगिण्हित्ताणं पोंडरिगिणीए परिनिक्खमइ, पडिनिक्खमित्ता पुव्वाणुपुव्विं घरमाणे गामाणुगामं दूइज्जमाणे जेणेव थेरा भगवतो तेणेव पहारेत्थ गमणाए)
આ પ્રમાણે તે અભિગ્રહને મનમાં ધારણ કરીને તેઓ તે પુંડરીકિણી નગરીની બહાર નીકળ્યા અને નીકળીને તીર્થંકર પરંપરા મુજબ વિહાર કરતાં કરતાં અને આ પ્રમાણે એક ગામથી બીજે ગામ વિચરણ કરતાં કરતાં તેઓએ જ્યાં સ્થવિર ભગવંતે વિરાજમાન હતા તે તરફ પ્રસ્થાન કર્યું. સૂપા
For Private and Personal Use Only