Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
"
७४२
starधर्मकथासूत्र
नैरयिकतया उपपन्नः । एतद् दृष्टान्तेन भगवान् महावीरः साधूनुपदिशति - एवमेव =अने नैवप्रकारेण हे आयुष्मन्तः ! श्रमणाः यः कश्चिदस्माकं श्रमणो वा श्रमणी वा आचार्योपाध्यायानामन्तिके यावत्मत्रजितः सन् पुनरपि मानुष्यकान् कामभोगान् आसाएइ ' आस्वादयति । स ' जाव अणुपरियट्टिस्सइ ' यावदनुपर्यटिष्यति - यावत्-चातुरन्त संसारकान्तारं परिभ्रमिष्यति । ' जहेब से कंडरीए राया ' यथैव स कण्डरीको राजा ॥ मु०६ ||
Acharya Shri Kailassagarsuri Gyanmandir
मूलम् - तएण से पोंडराए अणगारे जेणेव थेरा भगवंतो तेणेव उवागच्छइ, उवागच्छित्ता थेरे भगवंते वंदइ नमसइ, वंदित्ता नमसित्ता थेराणं अंतिए दोश्चंपि चाउज्जामं धम्मं पडिवज्जइ, छट्ठक्खमणपारणगंसि पढमाए पोरिसीए सज्झायं करेइ, करिता जाव अडमाणे सीयलुक्खं पाणभोयणं पडिगाहेइ, पडिगाहित्ता, अहापज्जत्तमिति कट्टु पडिणियत्तइ,
गर की जहां उत्कृष्ट स्थिति है - नारकी की पर्याय से उत्पन्न हो गये । इसी बात को दृष्टान्त से श्री भगवान् महावीर प्रभु साधुओं को समझाते है - (एवामेव समणाउसो ! जाव पच्चइए समाणे पुणरवि माणुस्सए कामभोगे आसाए जाव अणुपरियहिस्सह, जहा व से कंडरीए राया ) इसी तरह हे आयुष्मंत श्रमणों ! जो कोई हमारा श्रमण अथवा श्रमणीजन आचार्य उपाध्याय के पास में दीक्षित होकर के पुनः मनुष्य भव संबन्धी कामभोगों को भोगता है वह कंडरीक राजा की तरह यावत् इस चतुर्गति रूप संसार कान्तार में परिभ्रमण कयेगा ||६||
સ્થિતિ પ્રમાણ છે એટલે કે ૩૩ સાગરની જ્યાં ઉત્કૃષ્ટ સ્થિતિ છે-નારકીની પર્યાયથી જન્મ પામ્યા. એ જ વાતને શ્રી ભગવાન મહાવીર પ્રભુ દેષ્ટાંત રૂપમાં સાધુઓને સમજાવે છે કે
एवमेव समणाउसो ! जाव पव्वईए समाणे पुणरवि माणुस्लए कामभोगे आसाए जाव अणुपरियट्टिस्सइ, जहा व से कंडरीए राया )
આ પ્રમાણે હું આયુષ્મંત શ્રમણા ! જે કાઇ અમારા શ્રમણુ અથવા શ્રમણીજન આચાય કે ઉપાધ્યાયની પાસે દીક્ષિત થઇને ફરી જે તે મનુષ્ય ભવના કામલેગાને ભાગવે છે, તે કડરીક રાજાની જેમ યાવત્ આ ચતુ તિ રૂપ સસ્રાર કાંતારમાં પરિભ્રમણુ કરશે. ।। સૂત્ર ૬ u
For Private and Personal Use Only