Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प
हाताधर्मकथाजस्ले यथा मण्डूको राजा शौलकस्य राजर्षेः प्रासुकैरौषधभैषज्यैश्चिकित्सामकारपत् , तथैव पुण्डरीकोऽपि कण्डरीकस्यानगारस्य यथा योग्यैषधभैषज्यैश्चिकितना कारयतिस्म यावत् कतिपयैदिनैः कण्डरीको बलितशरीरः निरामयो जातः। ततः खलु स्थविरा भगवन्तः पुण्डरीकं राजानं आपृच्छन्ति, आपृच्छय बहिर्जनपदवि हारं विहरन्ति । ततः खलु स कण्डरीकः तस्मात् 'रोगायंकाओ' रोगातङ्का विषमुक्तः सन् तस्मिन् ' मनुष्णसि' मनोज्ञे-रमणोये अशनपानखाद्यस्वाये चतुविधे आहारे 'मुच्छिए' मूच्छितः मूर्छां प्राप्तः आसक्त इत्यर्थः, 'गिद्धे 'गृद्धःआकाङ्क्षावान् , 'गढिए ' ग्रन्थितः रसास्वादे निवदमानसः, ' अझोपवण्णे' भगवंतो पोंडरीयं रायं पुच्छंति, पुच्छित्ता बहिया अणवयविहारं विहरंति, तएणं से कंडरीए ताओ रोयायंकाओ विप्पमुक्के समाणे तंसि मणुण्णसि असणपाणखाइमसाइमंसि मुच्छिए गिद्धे गढिए अज्झोववण्णे णो संचाइए पोंडरीयं रायं आपुच्छित्ता बहियो अन्भुजएणं जणवय. विहारं विहरित्तए ) इसके बाद मंडूक ने जिस प्रकार शैलकराजर्षि की मास्लुक औषध, भैषज्यों द्वारा चिकित्सा करवाई थी उसी प्रकार पुंडरीक राजा ने भो कंडरीक अनगार की यथायोग्य औषध भैषज्यों द्वारा चिकित्सा करवाई-इस से वे पलितशरीर निरोग हो गये। इसके अमतर उन स्थविर भगवंतो ने वहां से विहार करने के लिये पुंडरीक राजा से पूछा- बाद में वे वहां से वाहिर जनपदों में विहार कर गये । कंड. रीक अनगार कि जो रोगातंकसे निर्मुक्त हो चुके थे मनोज्ञ अशन, पान, खाद्य, एवं स्वाद्यरूप चतुर्विध आहार में इतने अधिक आसक्त हो गये भगवंतो पोंडरीयं रायं पुच्छंति, पुच्छित्ता बहिया जणश्यविहारं विहरंति, तएणं से कंडरीए ताओ रोयार्यकाो विप्पमुक्के समाणे तंसि मणुष्णसि-असणपाणखाइमसाइमंसि मुच्छिए गिद्धे गढिए अज्झोवण्णे णो संचाएइ पौडरीयं रायं आपुच्छित्ता बहिया अब्भुज्जएणं जणवयविहारं विहरित्तए )
- ત્યારપછી મંકે જેમ શૈલક રાજર્ષિની પ્રાસુક, ઔષધ, અને શ્રેષ વડે ચિકિત્સા કરાવડાવી હતી તેમજ પુંડરીક રાજાએ પણ કંડરીક અનગારની ઉચિત ઔષધ-ભષ (દવા) વડે ચિકિત્સા કરાવડાવી. તેથી તેઓ નિરોગ-સબળ બની ગયા. ત્યારપછી તે સ્થવિર ભગવંતે એ ત્યાંથી વિહાર કરવા માટે પંડરીક રાજાને પૂછયું. ત્યારબાદ તેઓ બહારના જનપદોમાં વિહાર કરી ગયા ગાતંગોથી નિર્મુક્ત થઈ ગયેલા કંડરીક અનગાર તે મનેણ, અશ4, પાન, ખાદ્ય અને સ્વાદરૂપ ચાર જાતના આહારમાં એટલા બધા આસકત થઇ ગયા-દ્ધ બની ગયા, ગ્રથિત-રસના આસ્વાદનલાં નિબદ્ધ માન
For Private and Personal Use Only