Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमेगारधामृतवषिणी टी० अ० १९ पुण्डरीक कंडरीकचरित्रम् अनगारस्य ' अहापवत्तेहिं ' यथा प्रवृत्तैः मासुकैरित्यर्थः 'ओसहभेसज्जेहिं ' औपधभैषज्यैः 'जावतेइच्छं' यावत् चिकित्साम् 'आउट्टामि' आवर्तयामि-कारयामि, 'तं' तत्-तस्मात् कारणात् यूयं खलु हे भदन्त ! मम यानशालासु समवसरत= आगच्छत । ततः खलु स्थविरा भगवन्तः पुण्डरीकस्य एतमर्थ प्रतिशृण्वन्ति= एतवचनं स्वीकुर्वन्ति, प्रतिश्रुत्य-स्वीकृत्य यावत्-उपसंपध-यानशालां समाश्रित्य विहरन्ति । ततः खलु पुण्डरीको राजा 'जहा मंडुए सेलगस्स जाव बलियसरीरे जाए' यथा मण्डूकः शौलकस्य यावद् बलि फशरीरो जातः = कंडरीयस्स अणगारस्स अहापवत्तेहिं ओसहभेसज्जेहिं जाव तेइच्छं आउट्ठामि-तं तुम्भे णं भंते ! मम जाणसालास्तु समोसरह-तएणं थेरा भगवंतो पुंडरीयस्स पडिसुणेति, पडिसुणित्ता जाव उपसंपजित्ताणं विहरंति ) देखकर जहां स्थविर भगवंत विराजमान थे-वहां पर वे आये वहां आकर उन्हों ने स्थविर भगवंतों को वंदना एवं नमस्कार किया। वंदना नमस्कार करके फिर उन्हों ने उनसे इस प्रकार कहा हे भदंत ! मैं कंडरीक अनगार की यथा प्रवृत्त-प्राप्सुक औषध, भैषज्यों द्वारा यावत् चिकित्सा करवाऊँगा-अतः हे भदंत ! आपलोग मेरी यानशाला में यहां से विहार कर पधारें-वहीं ठहरें-। इस प्रकार पुंडरीक राजा की प्रार्थना को उन स्थविर भगवंतों ने स्वीकार कर लिया और वहां से विहार कर वे पुंडरीक राजा की यानशाला में आकर ठहर गये। (तएणं पुडरीए राया जहामंडुए सेलगस्स जाव बलियसरीरे जाए तएणं थेरा
गारस अहापवत्तेहिं ओसहभेसज्जेहिं जाव तेइच्छं आउहामि तं तुम्भेणं भंते मम जाणसालासु समोसरह-तएणं थेरा भगवंतो पुंडरीयस्स पडिसुणेति, पडिसुणित्ता जाव उवसंपज्जित्ताणं विहरंति)
જોઈને તેઓ જ્યાં સ્થવિર ભગવંત વિરાજમાન હતા ત્યાં આવ્યા. ત્યાં આવીને તેમણે રવિર ભગવતેને વંદન અને નમસ્કાર કર્યા. વંદન અને નમસ્કાર કરીને તેમણે તેમને આ પ્રમાણે વિનંતી કરી કે હે ભદન્ત ! હું કંડરીક અનગારની યથાપ્રવૃત્ત-પ્રાસુક-ઔષધ–ભિષ (દવા ) વડે યાવત ચિકિત્સા (ઈલાજ ) કરવા માગું છું. એટલા માટે હે ભદન્ત ! તમે સી અહીંથી વિહાર કરીને મારી યાનશાળામાં આવે અને ત્યાં જ રોકાઓઆ પ્રમાણે પુંડરીક રાજાની વિનંતીને તે સ્થવિર ભગવંતે એ સ્વીકાર કરી લીધે
અને ત્યાંથી વિહાર કરીને તેઓ પુંડરીક રાજાની યાનશાળામાં આવીને રેકાઈ ગયા. (तएणं पुंडरीए राया जहा मंडुए सेलगस्स जाव बलियसरीरे जाए तएण थेरा
For Private and Personal Use Only