Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
૧૮૫
www.kobatirth.org
6
anarainer
I
अनेकस्तम्भशतसंनिविष्टं=अनेकशतस्तम्भयुक्तं, 'लीलट्ठियसालभंजिआगे ' लोलास्थितशालभ=ि लीलया स्थिता शालभञ्जिका पुतलिका यस्मिंस्तादृशं यावत्'तथास्तु' इति कृत्वा ते कौटुम्बिकपुरुषास्तदाज्ञां स्वीकृत्य तथैव संपाद्य, प्रत्यर्पयन्ति = मण्डपोनिर्मित इति निवेदयन्ति । ततः खलु स दुपदो राजा 'दोचंपि ' द्वितीयवरमपि कौटुम्बिकपुरुषान शब्दयति, शब्दयित्वा एवमवादीत् हे देवानुप्रियाः ! क्षिप्रमेव वासुदेवप्रमुखाणां बहूनां राजसहस्राणाम् आवास - वासस्थानं कुरुत = रचयत, तेऽपि कौटुम्बिकपुरुताः 'करेचा ' कृत्वा वासुदेवादीनां निवासार्थ पृथक् पृथक् योग्यं वासस्थानं विधाय प्रत्यर्पयन्ति = दुपदाय राज्ञे कथयन्ति । ततः अग खंभसयसन्निविडं लीलट्ठियसाल मंजियागं जान पच्चष्पिणंति) हे देवानुप्रियों ! तुमलोग जाओ और कांपिल्यपुर नगर के बाहिर गंगा महानदी के अतिदूर और न अति समीप - उचित स्थान में एक बड़ाभारी स्वयंवर मंडप बनाओ । जो अनेक सैकडों स्तं मांसे युक्त हो तथा जिसमें विविध प्रकार की क्रीडा करती हुई पुतलिकाएँ सजा कर लगाई गई हों । यावत् " तथास्तु " कह कर उन लोगों ने राजा की इस आज्ञा को मान लिया और उसी आज्ञा के अनुसार स्वयंवर मंडप बना कर इसकी खबर राजाको कर दी । (तएण से दूर राया दोच्वंपि को डुबिय पुरिसे सहावे सहावित्ता एवं बयासी विपामेव देवाणुनिया! वासुदेव पामुक्खाणं बहूणं रायसहस्साणं आवासे करेह ते वि करेता पच्चपिर्णति इसके बाद द्रुपद राजा ने दूसरे कौटुम्बिक पुरुषों को बुलाया-बुलाकर उनसे ऐसा कहा - हे देवानुप्रियो ! तुम लोग शीघ्रातिशीघ्र वासुदेव यसन्निट्ठि लोलट्ठियसालभंजिआगं जाव पच्चविण ंति) देवानुप्रिये ! अंपिढ्यપુરનગરની બહાર મહા નદી ગ`ગાથી વધારે દૂરનહી તેમજ વધારે નજીક પણ નહિ એવા ચેાગ્ય સ્થળે એક ભારે વિશાળ સ્વયંવર મંડપ તૈયાર કરો કે જે ઘણા સેકડા થાંભલાઓવાળા હાય, તેમજ જેમાં અનેક જાતની ક્રીડા કરતી પૂતબીએ સજાવીને મૂકવામાં આવી હોય તે લેાકાએ પણ રાજાની આજ્ઞા સ્વીકારી લીધી અને ત્યારપછી તેમની આજ્ઞા મુજબ જ સ્વયંपर भडय तैयार रीने सलते तेनी अमर साथी (तएण से दुवए राया chaft his बियरिसे सहावेइ, सदावित्ता एवं वयासी - खियामेव देवाणुनिया ! वासुदेव पामुकखार्ण बहूण' रायसाहस्साण' आवासे करे, ते वि करेत्ता पचविणति ) ત્યારપછી દ્રુપદ રાજાએ ખીન કૌટુબિક પુરૂષોને બોલાવ્યા અને ખેલાવીને તેમને કહ્યું કે હું દેવાનુપ્રિયા ! તમે લોકો અવિલંબ વાસુદેવ પ્રમુખ ઘણા
“
તથાસ્તુ
उ
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only