Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शीताधर्मकथासूत्र ल्यपुरस्य मध्यमध्येन यावत् स्वकं भवनमनुपविशति, ततः खलु द्रुपदो राजा पञ्च पाण्डवान् द्रौपदी राजवरकन्यां 'पट्टयं ' पट्टकं पट्टकोपरि दुरूहेइ ' दूरो. इयति आरोहयति, दरोह्य श्वेतपीतैः कलशैः 'मज्जावेइ ' मज्जयति-स्नपयति अग्निहोम विवाहविधिनाऽग्नौ होमं कारयति, पञ्चानां पाण्डवानां द्रौपद्याश्च पाणिग्रहणं कारयति, अत्र पञ्चानां पाण्डवानामिति सम्बन्धसामान्ये षष्ठी । ततः खलु स द्रुपदो राजा द्रौपद्या राजवरकन्यायाः इममेतद्रूपं भीतिदानं यौतुकदानं ददाति, मज्झं मज्झेणं जाव सयंभवणं अणुपविसइ, तएणं दुवए राया पंच पंडवे दोवई रायवरकन्नं पट्टयं दुरूहेइ, दुहित्ता सेयापीएहिं कलसे हिं मज्जावेइ, मज्जावित्ता अग्गिहोम कारवेह, पंचण्हं पंडवाणं दोवइए य पाणिराहणं करावेइ,) इसके बाद धृष्टद्युम्नकुमार ने उन पांच पांडवो को एवं राजवर कन्या द्रौपदी को चारघंटो से युक्त उस अश्वरथ पर बैठाया-बैठाकर कांपिल्यपुर नगर के बीच से होता हुआ वह जहां अपना भवन धो वहां आया वहां आकर वह उसमें उन सब के साथ प्रविष्ट हुआ। इसके बाद द्रुपद राजा ने उन पांचो पांडवों को और राजवर कन्या उस द्रौपदी को एक पटक पर बैठा दिया-धैठाकर फिर उसने उनका श्वेत पीत कलशों से चांदी सोने के घड़ो से-अभिषेक करवाया अभिषेक करवा कर फिर उसने अग्नि होम करवाया-और उसकी साक्षी पूर्वक पांचो-पांडवो के साथ अपनी कन्या द्रौपदी का पाणि ग्रहण संस्कार करवा दिया। (तएणं से दुवए राया दोवइए रायपविसइ, तएणं दुवए राया पंच पंडवे दोबई रायवरकन्नं पट्टयं दुव्हेइ, दुरूहित्ता सेयापीएहिं कलसेहिं मज्जावेइ मज्जावित्ता अग्गिहोम कारवेइ, पंचण्हं पंडवाणं दोवइए य पाणिग्गहणं करावेह)
ત્યારપછી ધષ્ટદ્યુમ્ન કુમારે તે પાંચ પાંડને અને રાજવર કન્યા કપદીને ચાર ઘંટવાળા તે અશ્વરથ ઉપર બેસાડયા અને બેસાડીને કપિસ્યપુર નગરની વચ્ચે થઈને જ્યાં પિતાનું ભવન હતું ત્યાં ગયા. ત્યાં જઈને તેઓ સર્વે તેમાં પ્રવિણ થયા. ત્યારપછી ૫દ રાજાએ તે પાંચે પાંડને અને રાજવર કન્યા તે દ્રૌપદીને એક પટ્ટક ઉપર બેસાડી દીધા અને બેસાડીને તેણે તેમને સફેદ, અને પીળા કળશથી-એટલે કે ચાંદી અને સેનાના કળશથી અભિષેક કરાવડાવ્યે અભિષેક કરાવીને તેણે અગ્નિહામ કરાવરા અને તેની સાક્ષીમાં પિતાની કન્યા દ્રૌપદીને હસ્તમેળાપ તેઓની સાથે કરાવી દીધો.
(तएणं से दुवए राया दोबदए रायवरकण्णयाए इमं एयारू पीईदाणं
For Private and Personal Use Only