Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बारामृतवाणी री० अ० १६ प्रौपदीचरितनिरूपणम् ४७ देवानुपियाः ! यौव द्वारवती नगरी तौवानुमविशत, अनुप्रविश्य कृष्णं वासुदेवं करतलपरिगृहीतदशनखं शिर आवतं मस्तकेऽञ्जलिं कृत्वा एवं वदत एवं खलु हे स्वामिन् ! युष्माकं पितृष्वसा कुन्ती देवी हस्तिनापुराद् नगराद् इह हव्यमागता युष्माकं दर्शनं काडूक्षति । ततः खलु ते कौटुम्विकपुरुषा यावत् कथयन्ति-कृष्णवासुदेवस्य समीपे कुन्तीकथितं वचनं निवेदयन्तीत्यर्थः । ततः खलु कृष्णो वासुवह हाथी से नीचे उतरी और उतर कर के उसने कौटुम्बिक पुरुषों को बुलाया- बुलाकर उनसे इस प्रकर कहा-(गच्छह णं तुम्भे देवाणुप्पिया! जेणेव पारवईणयरी, तेणेव अणुपविसह, अणुपविसित्ता कण्हं वासुदेवं करयल० एवं वयह, एवं खलु सामी ! तुम्भं पिउच्छा कोंती देवी हस्थिणाउराओ नयराओ इह हव्वमागया,-तुभ दसणं कंखइ, तएणं ते कोडुंबिय पुरिसाणं अंतिए सोच्चा णिसम्म हथिखंधवरगए हयगययारवईए यमझ मज्झेणं जेणेव कांती देवी-तेणेव उवागच्छह) हे देवानुप्रियों ! तुम द्वारावती नगरी में जाओ-वहां जाकर कृष्ण वासुदेव को दोनों हाथोंकी अंजलि बनाकर और उसे मस्तक पर रखकर शिर झुकाते हुए नमस्कार करना-बादमें उनसे ऐसा कहना-कि हे स्वामिन् ! आपकी पितृष्वसा-भुआ-कुंती देवी हस्तिनापुर नगर से यहां अभी -आई है-वे आपके दर्शन करना चाहती हैं। उन कोटुम्यिक पुरुषोंने कुंती देवी की इस आज्ञा को शिरोधार्य कर श्री कृष्ण રોકાઈ. ત્યાં જઈને તે હાથી ઉપરથી નીચે ઉતરી અને ઉતરીને તેણે કૌટુંબિક પુરૂષોને બોલાવ્યા અને બોલાવીને તેમને આ પ્રમાણે કહ્યું કે
(गच्छह णं तुम्भे देवाणुप्पिया ! जेणेव बारवई णयरी, तेणेव अणुपविसह, अणुपविसित्ता कण्हं वासुदेवं करयल० एवं वयह एवं खलु स:मी ! तुब्भं पिउच्छा कोंती देवी हत्यिपाउराओ नयराओ इह हव्वमागया, तुम दसण कंखइ, तए ण ते कोडुबियपुरिसा जाव कहे ति, तएणं कण्हे वासुदेवे कोडंपिय पुरिसाण' अंतिए सोच्चा णिसम्म हस्थिखंधवरगए हयगय चारवईए य मज्ज्ञ मज्झेण जेणेव कोंती देवी-तेणेव उवागच्छइ)
હે દેવાનુપ્રિયે! તમે દ્વારાવતી નગરીમાં જાઓ, ત્યાં જઈને કૃષ્ણવાસુદેવને બંને હાથની અંજલિ બનાવીને અને તેને મસ્તકે મૂકીને માથું નીચે નમાવીને નમસ્કાર કરશે ત્યાર પછી તેમને આ પ્રમાણે વિનંતી કરજો કે હે સ્વામિન ! તમારી પિતૃષ્પસા-ફાઈ કુંતી દેવી હસ્તિનાપુર નગરથી અત્યારે અહીં આવ્યા છે તે તમને જોવા માગે છે. તે કૌટુંબિક પુરૂએ કુંતી દેવીની આ આજ્ઞાને સ્વીકારીને શ્રીકૃષ્ણ વાસુદેવને આ સમાચારની ખબર આપી
For Private and Personal Use Only