Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अगरधर्मामृतवर्षिणी टी० अ० १८ सुसुमादारिका बरितवर्णनम्
७०१
4
,
विद्वत्था समाणा ' अविध्वस्ताः = शरीरनाशमप्राप्ताः सन्तः राजगृहं ' संपाउणि स्लामो ' संप्राप्स्यामः । ततः खलु ते पञ्चपुत्राः धन्येन सार्थवाहेन एवमुक्ताः सन्तः एयमहं ' एतमर्थम् पूर्वोक्तरूपम् ' पडिसुर्णेति प्रतिशृण्वन्ति = स्वीकु· र्वन्ति । ततः खलु स धन्यः सार्थवाहः पञ्चभिः पुत्रैः सार्द्धम् ' अरणिं' अरणि यस्मिन् मध्यमानेऽग्निरुत्पद्यते तत्काष्ठम् 'करेई' करोति संगृह्णाति कृत्वा 'सरगं' सरकम् - निर्मन्थनकाष्ठं करोति = आनयति कृत्वा, सरकेण अरणि मध्नाति=घर्षयति मथवा 'अरिंग पाडे' पातयति मन्यनवशादग्निमुत्पादयति' पाडिता' पाठखावें । (तएण अम्हे तेणं आहारणं अविद्धस्था समाणा रायगिहं संपाउणिस्सामो-तणं ते पंच पुत्ता घण्णेणं सत्थवाहेणं एवंवृत्ता समाना एम पडणेति ) इस से हमलोग उस आहार से शरीर नाश को अप्राप्त होकर राजगृह नगर में पहुँच जायेंगे। इस प्रकार धन्यसार्थवाह के द्वारा कहे गये उन पांचों पुत्रों ने धन्यसार्थवाह के इस कथन को स्वी कार कर लिया । (तएण घण्णे सत्यवाहे पंचहि पुतेहि सद्धि अरणिकरेह, करिता सरगंच करेइ, करिता सरएण अरणि महेह, महित्ता अरिंग पांडे, पाडिता अरिंग, संधुक्खेइ, संधुक्खित्ता दारुयाई परिक्खवेइ परिक्खवित्ता अगिंग पज्जालेइ पज्जालित्ता सुंसमाए मंसं च सोणियं च आहारेति ) इस के बाद धन्यसार्थवाह ने पांचों पुत्रों के साथ मिलकर अरणिकाष्ठ को एकत्रित किया । एकत्रित कर के फिर वह सरक कष्ट को निर्मथनकाष्ठ को ले आया उसे लेकर के उसने उससे अरणि का घर्षण किया । इस तरह घर्षण से अग्नि उत्पन्न हो गई । अग्नि के
Acharya Shri Kailassagarsuri Gyanmandir
,
( तरणं अम्हे तेणं आहारेण अविद्धत्था समाणा रायगिहं संपाउणिस्सामो तणं ते पंच पुत्ता धणेणं सत्थवाहेणं एवं वृत्तासमाणा एयमहं पणिसुर्णेति ) એથી આપણે બધા આ આહારથી શરીર નાશથી ઊગરી જઇને રાજગૃહુ નગરમાં પહોંચી જઇશું. આ પ્રમાણે ધન્ય સાથે વાહ વડે કહેવાયેલા પાંચે પુત્રાએ ધન્ય સાવિાહની તે વાતને સ્વીકારી લીધી.
(तरणं धणे सत्यवाहे पंचहिं पुत्तेहिं सद्धिं अरणि करेह, करिता, सरगं च करेइ, करित्ता सरएणं आणि महेश, महित्ता अगि पाडे, पाडिता अरिंग संधुक्खेइ, संधुक्खित्ता दारुपाई परिक्खवे, परिक्खत्रित्ता अरिंग पज्जालेइ, पज्जालित्ता समाए दारियाए मंसं च सोणियं च आहारेति )
For Private and Personal Use Only
ત્યારપછી ધન્ય સાઈવાડે પાંચે પુત્રાની સાથે મળીને અણુિ કાઇને એકઠુ કર્યું. એક' કરીને તેએ સરક કાષ્ઠને-નિમ થન કાષ્ઠને લઈ આવ્યા. તેને લઈને તેણે તેથી અરણિકા કાષ્ઠનું ઘણું કર્યુ. આ પ્રમાણે ઘણુંથી અગ્નિ