Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मैनगारधर्मामृतषिणी टी० अ० १८ सुसुमादारिकाचरितवर्णनम् १९९ रह' निस्तरत-पारंगच्छत, 'तंचेव सव्वं भणह' तदेवसर्व भणति यथा धन्य सार्थवाहो ज्येष्ठं पुत्रमवदत् , तथैवायमपि तदेव सर्वं कथयति, यावत् अर्थस्य धर्मस्य पुण्यस्य च आभागिनो भविष्यथ । ततः खलु धन्यं सार्थवाह ' दोच्चे' द्वि. तीयः पुत्रधनपालनामा एवमवदत्-मा खलु हे तात ! अस्माकं ज्येष्ठं भ्रातरं 'गुरुदेवयं ' गुरुदैवतं-देव-गुरुसदृशम् , जीविताद् व्यपरोपयामा-मारयामः, यूयं खलु हे तात ! ' ममं ' मान्धनपालनामानं जीविताद् व्यपरोपयत यावत् अर्थादिफलभाजो भविष्यथ । ' एवं अनेन प्रकारेण 'जाव पंचमेपुत्ते' यावत् पहुंच कर वहां अपने मित्रादि परिजनों के साथ मिल सके। तथा धन धर्म एवं पुण्य के भोक्ता बन सके। "तं चेव सव्वं भणइ" इसका तात्पर्य यही है कि जिस प्रकार धन्यसार्थवाह ने अपने ज्येष्ठ पुत्र, धनदत्त से कहा-उसी प्रकार धनदत्त ने भी अपने पिता से बैसाही कहा(तएणं धण्णं सत्यवाहं दोच्चे पुत्ते एवं वयासी-माणं ताओ ! अम्हे जेटे भायरं गुरुदेवयं जीवियाओ ववरोवेमो-तुम्भेणं ताओ! ममं जीविपाओ ववरोवेह, मंसं च सोणियं च आहारेह, अग्गामियं अडविं णित्यरह तं चेव सव्यं भणइ जाव अस्थस्स जाव पुण्णस्स आभागी भवि. स्सह ) इसके बाद धन्यसार्थवाह से उसके द्वितीय पुत्र ने इस प्रकार कहा-हे तात! आप हमारे गुरु देवतातुल्य ज्येष्ठ भाई को जीवन से रहित मत कीजिये किन्तु आप तो हे तात ! मुझे ही जीवितसे रहितकर दीजिये और मेरे ही रक्त एवं मांस को आप खाईये पीईये-ताकि इस अग्रामिक अठवी से पार हो सके इत्यादि पहिले जैसा ही इसने પિતાના મિત્ર વગેરે પરિજનોની સાથે મળી શકે. તેમજ ધન ધર્મ અને पुयना माता मनी शी. " तव सव्वं भणइ” मान। म माम याय છે કે જેમ ધન્ય સાર્થવાહે પિતાના મોટા પુત્ર ધનદત્તને કહ્યું તેમજ ધનદત્ત પણ પિતાના પિતાને કહ્યું.
(तएणं धणं सत्यवाहं दोच्चे पुत्ते एवं क्यासी-माणं ताओ ! अम्हे जेद्वे भायरं गुरूदेवयं जीवियाओ ववरोवेमो, तुम्भेणं ताओ ! ममं जीवियाओ ववरोवेह, मंसं च सोणियं च आहारेह, अग्गामि यं अडविं णित्थरह तं चेव सव्वं भणइ जाब अस्थस्स जाव पुण्णस्स आभागी भविस्सह)
. ત્યારપછી ધન્ય સાર્થવાહને તેના બીજા પુત્રે આ પ્રમાણે કહ્યું કે હે તાત! તમે અમારા ગુરુદેવતા જેવાં મોટા ભાઈને જીવન રહિત ન કરે પણ હે તાત! તમે મને જ મારી નાખો અને મારા જ લેહી અને માંસને તમે ખાઓ પીઓ, જેથી તમે આ ગામ વગરની અટવીને પાર કરી શકે, આમ
For Private and Personal Use Only