Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
=
Acharya Shri Kailassagarsuri Gyanmandir
रषिणो टी० म० १८ सुसुमादारिका चरितवर्णनम्
"
9
Heat ' णित्थरिहि ' निस्तरिष्यथ = पारङ्गमिष्यथ, राजगृहं च ' संपाविहिह संप्राप्स्यथ मित्तणाई० य' मित्रज्ञातिश्च = मित्रज्ञातिस्वजनसम्बन्धिपरिजनान ' अभिसमागच्छहिह ' अभिसमागमिष्यथ मित्रज्ञातिप्रभृतिभिः सह संगता भवि व्यथ, तथा च ' अथस्स ' अर्थस्य धनस्य च धर्मस्य च पुण्यस्य च ' आभागी ' अभागिनो भोक्तारो भविष्यथ । ततः खलु स ज्येष्ठपुत्रो धन्येन सार्थवाहेन एव मुक्तः = अनेन प्रकारेण कथितः सन् धन्यं सार्थवाहमेव मवदत् - हे तात ! यूयं खलु अस्माकं पिता ' गुरुजण देवयभूया ' गुरुजनदैवतभूताः = देवगुरुजनसदृशाः ' ठावका स्थापकाः नीतिधर्मादौ पट्टाबका' प्रतिष्ठापकाः = राजादिसमक्षं स्वपदस्थापनेन प्रतिष्ठाकारकाः तथा 'संरक्खगा' रिहिय रायगिहं च संपावेहिह ) इसलिये हे देवानुप्रियों ! तुम मुझे मारडालो और मेरे माँस और रक्त से तुम अपने प्राणोंकी रक्षाकर शरीर के विनाश होने से बचाकर इस अग्रामिक अटवी से पार हो जाओगे - एवं राजगृह नगर पहुँच जाओगे । ( मिसाणाइ० य अभिसमागच्छहिह अत्थस्स य धम्मस्स य पुण्णस्स य आभागी भविस्सह, तरणं से जेट्टे पुते) वहां पहुँचकर तुम अपने मित्र, ज्ञाति, स्वजन, संबन्धी परिजनों के साथ मिलोगे तथा धन, धर्म और पुण्य के भोक्ता भी बनोगे- इसके बाद उस ज्येष्ठ पुत्र धनदन्त ने ( घण्णेणं सत्थवाहेणं एवं प्ते समाणे घण्णं सत्यवाहं एवं वयासी ) धन्यसार्थवाह के द्वारा इस प्रकार कहे जाने पर उन अपने पिता धन्यसार्थवाह से इस प्रकार कहा (तुम्भे णं ताओ ! अम्हं पिया गुरुजणयदेवभूया ठावगा arfi freetee रायगिहं च संपावेहिह )
એથી હે દેવાનુપ્રિય ! તમે મને મારી નાખા અને મારા માંસ અને રક્તને ખાવા, પીવા ખાધાં -પીધાં પછી તમે શરીરના વિનાશથી ઊગરી જશે અને તૃપ્તિ મેળવીને આ ગામવગરની અટવીને પાર કરી જશેા અને છેવટે રાજગૃહ નગરમાં પાંચી જશેા.
(माणाइ य अभिसमागच्छिहिह अत्थस्स य धम्मस्स य पुष्णस्स य आभागी भविस्सह, तरणं से जेट्टे पुत्ते )
ત્યાં પહેાંચીને તમે પેાતાના મિત્ર,જ્ઞાતિ, સ્વજન,સંબધી પિરજનાની સાથે મળશે તેમજ ધન, ધમ અને પુણ્યાના ઉપભે!ગ કરશેા. ત્યારપછી મેાટા પુત્ર ધનદત્ત ( घण्णेणं सत्थवाहेणं एवे वुत्ते समाणे घण्णं सत्थवाहं एवं वयासी ધન્ય સાવાડ વડે આ પ્રમાણે કહેવાયા ખાદ પાતાના પિતા ધન્ય સાવાહને આ પ્રમાણે કહ્યું કે—
For Private and Personal Use Only