Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गारधर्मामृर्षण ढोका मं० २६ द्रौपदीचरितनिरूपणम्
५०१
शब्दयित्वा एवमवादीत् - गच्छत खलु यूयं हे देवानुमियाः सांनाहिकीं सैनिकानां सज्जीभवनार्थं नादो यस्यास्तां भेरीं ताडयत तेऽपि ताडयन्ति, ततः खलु तस्याः सांनाहिया भेर्याः शब्दं श्रुत्वा समुद्रविजयप्रमुखा दश दशाह यावत् 'छप्पण्णं बळवयसाहसीओ ' षट् पञ्चाशद् बलवत्साहस्रयाः = पट्पञ्चाशत्सहस्रप्रमिता बलवन्त इत्यर्थः ' सन्नद्धबद्ध - जाव गाहियाउहपहरणा ' अत्र यावच्छब्देनैवं द्रष्टव्यम्सन्नद्धवद्भवर्मितकवचा उत्पीडितशरासनपट्टकाः पिनद्धग्रैवेयक बद्धाविद्धविमल वरचिह्नपटाः गृहीतायुधप्रहरणा इति । व्याख्याऽस्मिन्नेवाध्ययने पूर्वमुक्ता अप्येकिकाः = केचिद् हयगताः केचिद् गजगताः यावद् वागुरापरिक्षिप्ताः = मनुष्यवृन्दैः परिवृताः, यत्रैव कृष्णो वासुदेवस्तत्रैवोपागच्छन्ति उपागत्य करतल० यावद् जयेन विजयेन वर्धयन्ति । ततः खलु कृष्णो वासुदेवो हस्तिस्कन्धवरगतः सको
उनसे ऐसा कहा - हे देवानुप्रियों । तुम सुधर्मा सभा में जाओ वहाँ जाकर तुम सांनाहिकी भेरी बजाओ | कौटुम्बिक पुरुषोंने ऐसा ही किया सुधर्मा सभामें जाकर उस सांनाहिकी भेरीको बजाया। इस सांनाहि की मेरीकी गर्जनाको सुनकर समुद्रविजय आदि दश दशार्ह यावत् ५६, हजार प्रमित बलवीर पुरुष सन्नद्ध बद्धमिवतकवच होकर, यावत् आयुध ग्रहरणों को लेकर तैयार सुसज्जित हो गये । यहाँ यावत् शब्द से उत्पीडितशरासन पट्टकाः, " पिनद्धायैवेयकबद्ध विद्धविमलवर चिह्नपट्टा " इस पाठ का संग्रह हुआ है । इन शब्दों की व्याख्या इसी अध्ययन में पहिले की जा चुकी है। इनमें कितनेक घोड़ों पर कितनेक हाथियों पर, बैठकर अन्य मनुष्यों के समूह से परिवृत्त हो जहां वह सुधर्मा सभा और जहां वे कृष्णवासुदेव थे वहाँ आये । ( उवागच्छित्ता करयल जाव
કે હે દેવાનુપ્રિયે ! તમે સુધર્માં સભામાં જાઓ, ત્યાં જઇને તમે સાંનાહિકી બ્રેરી વગાડા, તે કૌટુંબિક પુરુષાએ પણ તે પ્રમાણે જ આજ્ઞાનું પાલન કર્યુ”. સુધર્માં સભામાં જઈને તેઓએ સાંનાડિકી ભેરી વગાડી. સાંનાહિકી ભેરીને અવાજ સાંભળીને સમુદ્રવિજય વગેરે દશ દશાહોં યાવતુ ૫૬ હજાર પ્રમિત અળવીર પુરૂષા કવચા વગેરેથી સુસજ્જ થઈને યાવત્ આયુધ પ્રહરણેાને લઇને तैयार थह गया. खर्डी यावत शब्दथी " उत्पीडितशरासनपट्टकाः, पिनद्ध ग्रैवेयकषद्धाबिद्धविमलवरचिह्नपट्टा: " आ चाहना सग्रड थयो छे. या शब्होनी व्याख्या
આ અધ્યયનમાં જ પહેલાં કરવામાં આવી છે. આમાં કેટલાક ઘેાડાઓ ઉપર, કેટલાક હાથીએ ઉપર બેસીને તેમજ કેટલાક માણુસાના સમૂહોથી પરિવ્રુત થઇને જયાં તે સુષમાં, સભા અને જયાં કૃષ્ણ-વાસુદેવ હતા ત્યાં આવ્યા.
For Private and Personal Use Only