Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमगारधर्मामृतवषिणी टी० अ० १७ आकीर्णाश्वदाष्टान्तिकयोजना ६३३, तेषु तथोक्तेषु तथा सविभवानां-संपत्तिशालिनां हृदयस्य मनसश्च नित्तिकरेषु सुखकरेषु । एवं भूतेषु स्पर्शेषु रज्यमाना=अनुरक्ताः रमन्ते ॥ ९ ॥
फा सिदिये' त्यादि । कुञ्जरस्य-करिणीस्पर्शलुब्धस्य हस्तिनो मस्तकं तीक्ष्णोलोहाङ्कुशः खनति-विदारयति । शेष सुगमम् । १० ॥ ५ ॥ सू० ।। मूलम्-कलरिभिय महुरतंतीतलतालवंसकउहाभिरामेसु ।
सदसु जं न गिद्धा वसट्टमरणं न ते मरए ॥ ११ ॥ थणजहणवयणकरचरणनयणगव्वियविलासियगईसु । रूवेसु न रत्ता वसट्टमरणं न ते मरए ॥ १२ ॥ अगुरुवरपवरधूवण उउयमल्लाणुलेवणविहीसु । गंधेसु जे न गिद्धा वसहमरणं न ते मरए ॥ १३ ॥ तित्तकडुयकसायंबम हुरबहुखज्जपेज्जलेज्झेसु ।
आसाएसु न गिद्धा वसट्टमरणं न ते मरए ॥ १४॥ (उउभयमाणं, फासिदियदुदंत इत्यादि,
टीकार्थ-जो प्राणी स्पर्शन इन्द्रियके वशवर्ती होते हैं वे अपनी स्पर्शनेन्द्रियकी लोलुपतासे हेमन्त आदि प्रत्येक ऋतु संबन्धी सुख भोगते हैं। तथा संपत्तिशालियों के हृदय में और मन सुखकर स्पों में अनुरक्त बने रहते हैं। इस तरह करते २ जब इनकी यह स्पर्शन इन्द्रिय दुर्दान्त बन जाती है तब वे प्राणी जिस प्रकार तीक्ष्ण लोह का अंकुश करिणी ( हस्तिनी ) के स्पर्श करने में लुब्धक बने हुए मत्त गजराज के मस्तक को विदार देता है उसी तरह इस स्पर्शन इन्द्रिय के द्वारा विनष्ट कर दिये जाते हैं। गा० ९-१०॥
उ उ भयमाण, फसि दियदुदंत इत्यादि ।
જે પ્રાણ ઓ સ્પર્શેન્દ્રિયને વશ થાય છે, તે પિતાની સ્પશેન્દ્રિયની લોલુપતાથી હેમંત વગેરે દરેકે દરેક > તુઓના સુખ ભોગવે છે. તેમજ સંપત્તિવાળાઓના હૃદય અને મનસુખદ સ્પશેમાં આસક્ત બનીને રહે છે. આમ કરતાં કરતાં જ્યારે તેમની આ સ્પર્શેન્દ્રિય દુદત બની જાય છે ત્યારે તે પ્રાણું એ (હાથિણી) ને સ્પર્શવામાં ટુબ્ધ બનેલા મત્ત ગજરાજના મસ્તકને વિદીણું કરી નાખે છે તેમજ આ સ્પર્શેન્દ્રિય વડે વિનષ્ટ કરી नाममा सावे छे. ॥ ॥. ८-१० ॥
बा ८०
For Private and Personal Use Only