Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६३१
अमगारधर्मामृतवर्षिणा टीका अ० १७ आकीर्णाश्वदार्शन्तिकयोजना उरगः=सर्पः विलात् 'निधावई ' निर्धावति निस्सरति, ततो वधं बन्धनं च प्राप्नो तीति भावः ! शेषं स्पष्टम् || ६ || मूलम् - तित्तकडुय कसायंबम हुखज्जपेजलेज्झेसु ।
आसासु य गिद्धारमंति जिब्भिदिवसट्टा ॥ ७ ॥ जिभिदिय दुतत्तणस्स अह एत्तिओ हवइ दोसो । जंगललग्गुक्खित्तो फुरइ थरविरलिओ मच्छो ॥ ८ ॥ छाया—तिक्तकटुकषायाम्लमधुबहु खाद्य पेय लेह्येषु ।
आस्वादेषु च गृद्धा, रमन्ते जिह्वेन्द्रियार्त्ताः ॥ ७ ॥ जिहेन्द्रियदुर्दान्तत्वस्य अथ एतावान् भवति दोषः । यद् गललग्नोत्क्षिप्तः, स्फुरति स्थल वरलितो मत्स्यः ॥ ८ ॥ टीका-जिह्वेन्द्रियवशार्त्ताः- तिक्तं मरीचादिक, कटुकं = कारवेल्लादिकं, कपायः = आमलकादिकम्, अम्लं=काम्बादिकं, मधुरं = मोदकादिकं, बहु = अनेकविधं ' खज्ज ' खाद्यं - कदलीफलादिकं ' पेज्जं पेयं दुग्धादिकं, ' लेज्झं ' लेह्यं दधिशर्करादिकेतकी आदि की गंध से आकृष्ट बनकर जिस प्रकार बिल से निकला सर्प बंधन आदि कष्टों को पाता है वैसे कष्ट पाते है ।। गा० ५-६ ।।
,
=
'तित्तकय जिभिय' इत्यादि ।
जो प्राणी जिह्नाइन्द्रिय के वशवर्ती बना रहता है वह मरीच आदि के जैसे तिक्त स्वाद में करेला के जैसे कटुक स्वाद में, आमल आदि के जैसे कषायरस में करम्यादिके जैसे अम्ल - खट्टे रस में, मोदकादि के जैसे मधुर स्वाद में तथा विविध प्रकार के कइली फलादिक खाद्य पदार्थों में, दुग्धादि पेयपदार्थों में, एवं दधि और शक्कर आदि से निष्पन्न हुए
કેતકી વગેરેની ગંધથી આકૃષ્ટ થઈને જેમ દરમાંથી નીકળેલા સાપ વધબંધન વગેરે કષ્ટોને પ્રાપ્ત કરે છે તેમજ કષ્ટ પ્રાપ્ત કરે છે. ા ગા. ૫-૬ |
तित्तकडुय जिम्मिदिय इत्यादि ।
જે પ્રાણી જીહૂવા ઇન્દ્રિય (જીભ) ને વશ થયેલા હાય છે, તે મરચું વગેરેના જેવા તીખા સ્વાદમાં, કારેલા જેવા કડવા સ્વાદમાં, આમલી વગેરૈના જેવા કષાય રસમાં, કરમાદિના જેવા અમ્લ-ખાટા રસમાં, લાડવા વગેરેના જેવા મધુર સ્વાદમાં તેમજ જાતજાતનાં કેળાં વગેરેના ખાદ્ય પદાર્થાંમાં, દૂધ વગેરે જેવા પેય પદાર્થોમાં, અને દહીં તેમજ ખાંડ વગેરેથી તૈયાર થયેલા
For Private and Personal Use Only