Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगाधममृतवर्षिणी टी० म० १८ सुंसुमादारिका बरितवर्णनम्
६३५
खलु अस्माकं हे देनानुमियाः ! विजयश्वोर सेनापतिः कालधर्मेण संयुक्तः मृत इत्यर्थः । अयं च खलु विलातः तस्करो विजयेन चोरसेनापतिना ' बहूईओ चोरविज्जाओ जाव ' बहुव्यः चोरविद्या यावत् चोरविद्यादि चोरनिकृतिपर्यन्तासु सकलचोर शिक्षासु 'सिक्खिए ' शिक्षितः = पारङ्गमितः, ' तं ' तस्मात् कारणात् 'सेयं श्रेयः खलु अस्माकं हे देवानुप्रियाः ! चिलावं तस्करं सिंहगुहायाश्रीरपल्ल्याश्चोरसेनापतितयाऽभिषिञ्चतुम्, अर्थात् अयं चिलोतः तस्करोऽस्माभिः चोर सेनापतिपदे नियोज्यः, 'चिक्छु ' इति कृत्वा = इति मनसि विधाय ' अन्नमस्स अन्योऽन्यस्य 'एम' एतमर्थम् - चिलातस्य चोर सेनापतिपदे नियोजनरूपमर्थम्
,
"
किया - ( एवं खलु अहं देवाणुप्पिया ! बिजए बोरसेणावई कालधम्मुणा संजुते, अयं च णं चिलाए तक्करे बिजएणं चोरसेणाचरणा बहूईओ चोरविज्जाओ य जाव सिक्खाविए, तं सेयं खलु अभ्हं देवाणुप्पिया! चिलार्य तस्कर सीहगुहाए चोरपल्लीए चोरसेणावहताए अभिसिंचित्तए ति कट्टु अन्नमन्नस्स एयमहं पडिसुर्णेति, पडिणित्ता चिलाये तीसे सीहगुहाए चोरसेणावहस्ताए अभिसिंचंति ) देवानुप्रियो ! देखो - हमारे नायक चोर सेनापति विजय तो अब मर चुके हैं। उन्होंने इस चिलात चोर को अनेक चोर विद्याएँ आदि सब कुछ सिखलाही दिया है। अतः हमलोगों को अब यही उचित है कि हमलोग चिलात चोर को सिंह गुहा नामकी इस चोर पल्ली का चोर सेनापति के रूप में नियुक्त करलें अर्थात् चोर सेनापति के पद पर इस चिलात चोर को नियुक्त करलें इस प्रकार विचार करके उन्होंने एक दूसरे के विचार रूप अर्थ को
( एवं खलु अम्ह देवाणुपिया ! विजए घोरसेणावई कालधम्मुणा संजुत्ते, अयं च of चिलाए तकरे विजएणं चोरसेणावद्दणा बहूईओ चोरविज्जाभो यजा सिक्खाविए, त सेयं खलु अम्ह देवाणुपिया ! चिलायें तकर सीह गुहार चोरपल्लीए चोरसेणावइत्ताए अभिसिंचित्तर तिकट्टु अन्नमन्नस्म एयमट्ठ पडणे'ति, पडिणित्ता, चिलाय तीसे खीहगुहाए चोरसेणावइत्तार अभिसि चति ) હૈ દેવાનુપિયા ! જુઓ, અમારા નાયક ચાર સેનાપતિ વિજય તા હવે મરણ પામ્યા છે. તેમણે આ ચિલાત ચોરને ઘણી ચોર વિદ્યાએ વગેરે બધું શીખવ્યું જ છે. એટલા માટે હવે અમને એ જ ચેાગ્ય લાગે છે કે અમે લેાકેા ચિલાત ચોરને આ સિદ્ધગુહા નામની ચોરપલ્લીને ચોર સેનાપતિ મનાવી લઇએ. એટલે કે ચોર સેનાપતિના સ્થાને આ ચિલાત ચોરની નીમ છુક કરી લઈએ. આ પ્રમાણે વિચાર કરીને તેમણે એક બીજાના વિચાર રૂપ
था ८४
For Private and Personal Use Only