Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
--
माताधर्मकथासूत्र येन सः, गृहीताऽस्त्रशस्त्रः, 'माइयगोमुहियेहि ' माइकगोमुखितैः = माइकानि= पक्ष्मलानि, गोमुखितानि-गोमुखाकाराणि-माइकानि च तानि गोमुखितानि तैः-उदररक्षार्थ भल्लू करोमारतैर्गोमुखाकारैः ' फलएहि फलकैः पट्टिकेति प्रसिद्धः ‘णिकट्ठाहिं असिलट्ठीहिं ' निष्कृष्टाभिः असियष्टिभिः, कोशबहिष्कृतैः खङ्गा, — अंसगएहिं तोणेहिं ' अंशगतैस्तूणैः स्कन्धस्थितैस्तूणीरैः, 'सजीवेहिं धनूहि' सजीवैधनुभिः कोटयारोपितमत्यश्चैर्धनुभिः, 'समुक्वित्तेहिं सरेहि ' समुत्क्षिप्तः शरैः-तूणीरसकाशान्निष्काशितैर्वाणैः, 'समुल्लालियाहिं दीहाहिं ' समुल्लालिताभिः दीहाभिः समुच्छालितैः शस्त्रविशेषैः 'ओसारियाहिं' अवस्वरिताभिः= नादिताभिः ' उरुघंटियाहिं ' उरुघण्टिकाभिः दिशालघण्टाभिः · छिप्पतूरेहि गिकट्ठाहिं असिलट्ठीहि अंसगएहि तोणेहिं मजीवेहिं धणूहि, समुक्खित्तेहिं सरेहिं समुल्लालियाहिं दीहाहिं, ओसारियाहिं उरुघंटयाहिं छिप्पतूरेहिं वजमाणेहि महयार उक्किट्ठी सीहणाये चोरकलकल रवं समुदरवं भूयं करेमाणे ) चोरपल्ली से वह किस तरह की स्थिति में निकला-यही बात सूत्रकार इन पंक्तियों में कह रहे हैं-वे कहते हैं कि जब वह अपनी चोरपल्ली में से निकला तो उस समय उसने अपने शरीर पर कवच को सन्जित करके कशाबंधन से अच्छी तरह यांध रखा था " गृहीतायुधप्रहरणः" आयुध और प्रहरण उसके दोनों हाथों में थे। रीछ के रोम से युक्त गोमुखाकार पट्टिका से, म्यान से बाहिर खेंची हुई तलवारों से, कंधों पर लटकते हुए भाथोंतूणीरों-से ज्यापर चढे हुए धनुषों से, तूणीर से निकाले गये बाणों से ऊपर उछालेगये शास्त्र विशेषों से,
(सण्णद्ध जाव गहिया उहपहरणे माइयगोमुहिएहि फलएहि णिकटाहि असिलट्ठीहि अंसगएहि तोणेहि सजीवेहि धणूहि समुक्खित्तहि सरेहि समुल्लालियाहि दिहाहि ओसारियाहि उरूघरियाहि छिप्पतूरेहि वजमाणेहि महया २ उकिसीहणाये चोरकलकलरवं समुद्दरवं भूयं करेमाणे)
ચોર૫લીમાંથી તેઓ કેવી રીતે બહાર નીકળ્યા એ જ વાત સૂત્રકાર આ પંક્તિઓમાં સ્પષ્ટ કરી રહ્યા છે. તેઓ કહે છે કે જ્યારે તે પિતાની ચરપલીમાંથી નીકળે ત્યારે તેણે પિતાના શરીર ઉપર કવચ ધારણ કરીને तेन शाम धनथी सारी रीत मांधी रायुं तु. “गृहितायुधप्रहरणः " આયુધ અને પ્રહરણ તેના બંને હાથમાં હતાં. રીંછના રેમથી યુક્ત ગેમુખાકાર પટ્ટિકાથી, મ્યાનમાંથી બહાર કાઢેલી તરવારથી, ખંભાઓ ઉપર લટ. કતા તૂણીથી, જયા ઉપર ચઢેલા ધનથી, તૂરમાંથી કાઢવામાં આવેલાં બાથી, ઉપર ફેંકવામાં આવેલાં શસ્ત્ર વિશેષેથી, શબ્દ કરતા-મેટા ઘટેથી
For Private and Personal Use Only