Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
,
9;
शाताधर्मकथासूत्रे
तालोद्घाटन विधाम् ' आवाहेइ ' आवाहयति= स्मरति ' आवाहित्ता ' आवाह्य= स्मृत्वा राजगृहस्य द्वारकपाटानि उदकेन ' आच्छोडेइ ' आच्छोटयति-अभिषिञ्चति, ' आच्छोडित्ता ' आच्छोटय= अभिषिच्य, कपाटं 'विहाडे ' विघाटयति = उद्घाटयति, विघाट सकलचोरैः सहितः राजगृहमनुप्रविशति, अनुप्रविश्य महता महता=अतिमहता शब्देन ' उग्घोसमाणे २ ' उद्घोषयन् २= मुहुर्मुहूर्धोषणां कुर्वन् एवमवदत् घोषणाप्रकारमाह एवं खलु अहं हे देवानुमियाः ! चिलातो नाम चोरसेनापतिः पञ्चभिः चोरशतैः सार्द्धम् सिंहगुहातचोरपल्लीत इह 'व्वं ' हव्यं =
Acharya Shri Kailassagarsuri Gyanmandir
दुबारे कवाडे उद्एणं अच्छोडेइ कवाडं बिहाडेह, विहाडित्ता रायगिहं अणुपविस अणुपविसित्ता महया २ सद्देणं उग्घोसेमाणे २ एवं वयासी - एवं खलु अहं देवाणुप्पिया चिलाए नामं चोरसेणावेई पंचहि चोरसएहिं सद्धि सिंहगुहाओ चोरपल्लीओ इह हव्वमा गए घण्णस्स सत्यवाइस हिं घाउंकामे) वहां आकर के उसने चर्ममय जलपात्र को मसक को - अपने हाथ में लिया और उसके जल से आचमन किया- आचमन करके जब वह शुद्ध परमशुचीभूत हो चुका - तब उसने तालोद्घाटिनी विद्या का आवाहन किया-स्मरण कियो-और स्मरण करके राजगृह द्वार कपाटों को उदक के छीटों से सिञ्चित किया । सिञ्चित करके फिर उसने उन किवाडों को खोला और खोल करके फिर वह समस्त चोरों के साथ राजगृह नगर के भीतर प्रविष्ट हो गया । प्रविष्ट होकर के उसने वहां बड़े२ आवाज से वारंवार घोषणा करते हुए इस प्रकार कहा- हे देवानुप्रियों ! सुनो-मैं चोरसेनापति चिलात नाम का चोर हूँ अभी २
रायगिस दुवारकवाडे उदरण अच्छोडेर कत्राड विद्दाडे, विहाडिता रायगिह अणुविस, अणुविसित्ता महया २ सद्दे उग्धोसेमाणे २ एवं वयासी एवं खलु अह देवाणुपिया चिलाए नामं चोरसेणावई पंचहि चोरस एहि सद्धि सिंहगुहाओ चोरपल्लीओ इह हव्वमागए "धण्णस्स सत्यवाहस्स गिद्द घाउकामे ) ત્યાં આવીને તેણે ચામડાની થેલી-મશક-ને પેાતાના હાથમાં લીધી અને તેના પાણીથી આચમન કર્યું. આચમન કરીને જ્યારે તે શુદ્ધ પરમશુચીભૂત થઈ ચૂકયા ત્યારે તેણે તાાદ્ઘાટિની વિદ્યાનું આવાહન કર્યું સ્મરણ કર્યું, અને સ્મરણ કરીને રાજગૃહના દરવાજાનાં કમાડાને પાણીથી સિંચિત કરીને તેણે તે કમાડાને ઉઘાડયાં. ઉઘાડીને તે બધા ચારાની સાથે રાજગૃહ નગરની અંદર પ્રવિષ્ટ થઈ ગયા. પ્રવિષ્ટ થઈ ને તેણે ત્યાં મેટા સાદે વારવાર ઘેાષણા કરતાં આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિયા ! સાંભળે, હું ચાર સેનાપતિ
For Private and Personal Use Only