Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८८
हाताधर्मकथासूत्रे
छिनत्ति, छिखा, ' तं ' तत् उत्तमाङ्गं गृहीत्वा ताम् अग्रामिकाम् = जनावासरहिताम् अटवीमनुपविष्टः =प्रवेशं कृतवान् । ततः खलु चिलातः तस्यामग्रामिकाया - मटव्यां ' तण्हाए ' तृष्णया = पिपासया अभिभूतः सन् 'विम्हुट्ठदिसाभाए ' विस्मृतदिग्भागः = पूर्वादिदिशाविवेकविकलः सन् सिंहगुहां चोरपल्लीम् ' असंपत्ते ' अस म्प्राप्तः ' अंतराचेत्र ' अन्तरा एव = मध्य एव ' कालंगए ' कालंगतः = असौ चोरो मृत्युं तवान् । अस्य शेवचरितं ग्रन्थान्तरादवसेयम्, शास्त्रेतु-उपयोगि चरितं तावन्मात्रं भगवतोपदिष्टम् ।
एवा
अथ चिलातदृष्टान्तेन भगवान् निर्ग्रन्थादीन् संबोध्य प्रतिवोधयति मेव ' एवमेव अनेन प्रकारेणैव ' समणाउसो' आयुक्तः श्रमणाः ! ' जाव पव्वइए समाणे ' यावत् पत्रजितः सन् योऽस्माकं निर्ग्रन्थो वा निर्ग्रन्थी वा आचार्योंपाध्यायानां समीपे प्रव्रजितः सन् ' इमस्स 6 अस्य ओरालि यसरीरस्स ' औदारिकशरीरस्य वान्तास्रवस्य यावद् विध्वंसनधर्मस्य ' वण्णहेउं ' वर्णहेतुं कान्तिविशेषप्राप्त्यर्थम् यावत्- ' रूपदेउं ' रूपहेतुं सौन्दर्याद्यर्थम् ' बलहेडं '
"
=
, =
"
से बाहर किया और उठाकर सुसमा दारिका के मस्तक को काट डाला। उस कटे हुए मस्तक को लेकर फिर निर्जन अटवी में प्रवेश कर गया । उस अटवी में पिपासा से व्याकुल होकर वह पूर्वादि दिशाओं के विवेक से रहित हो गया- इस तरह वह पुनः वहां से पीछे वापिस अपनी सिंहगुहा नामकी चोर पल्ली में नहीं आ सका और बीच ही में काल कवलित बन गया । इसका अवशिष्ट चरित्र ग्रंथान्तर से जान लेना चाहिये । यहाँ तो भगवान् ने जितना चरित्र इसका उपयोगी जाना उतनाही उपदिष्ट किया है ! - ( एवामेव समणाउसो ! जाव पव्त्रइए समाणे इमस्स ओरालियसरीरस्स वंतासवस्स जाव विद्धंसणधम्मस्स वण्णहेउ जाव आहारं आहारेइ से णं इहलोए चेव बहूणं समનાખ્યું, તે કપાએલા માથાને લઈને તે નિજ ન-ભયકર અટવીમાં પેસી ગયે. અટવીમાં તે તરસથી વ્યાકુળ થઈને પૂ વગેરે દિશાઓના વિવેકથી રહિત થઈ ગયા અને આ પ્રમાણે તે ફરી ત્યાંથી તે પેાતાની સિડુગુહા નામની ચારપલ્લીમાં કાઇ પણ દિવસે પાછે. આવી શકયા નહિ અને વચ્ચે જ મૃત્યુ પામ્યા. તેનું ખાકીનું ચરિત્ર ખીજા ગ્રંથમાંથી જાણી લેવું જોઇએ, અહીં તા ભગવાને જેટલું ચરિત્ર તેનું ઉપયુક્ત જાણ્યું તેટલું કહ્યું છે.
( एवामेव समणाउसो ! जाव पव्वइए समाणे इमस्स ओरालियसरीरस्स वंतासवस जात्र विद्धंणधम्मस्स वण्णहेउ जाब आहार आहारेह सेणं इहलोए
For Private and Personal Use Only