Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधामृतवर्षिणी टी० अ० १८ सुंसुमादारिकाचरितवर्णनम् ६७७ वज्जमाणेहिं ' क्षिप्रत्यः वाद्य रानै द्रुतं पायमानैः तूर्यैः उपलक्षितः सन् — महयामहया उकिसीहणाये चोरकलकलरवं' महामहोत्कृष्टसिंहनादचोरकलकलरवंअत्यन्तोत्कृष्ट सिंहनादचोरकल कलशब्दं समुदरवभूतं-समुद्रवेलावृद्धिसमये ध्वनिमिवकुर्वन् , यद्वा महता महता उत्कृष्टसिहनादेन-' लुप्ततृतीयान्तं पदम् ' स्वकृतोत्कृष्टसिंहनादेनेत्यर्थः, शेषं पूर्ववत् । सिंहगुहातश्चोरपल्लीतः प्रतिनिष्काम्यति, प्रतिनिष्क्रम्य यत्रैव राजगृहं नगरं तत्रैव उपागच्छति, उपागत्य राजगृहस्य नगरस्य अदूरसामन्ते एक महद् — गहणं ' गहनम् धनम् अनुमविशति, अनुप्रविश्य, दिवसम्=शेषदिवसभागं क्षपयन् व्यतियन् तिष्ठति ।। सू०५ ॥ शब्दायमान-बड़े २ घंटों से जल्दी २ बजते हुए बाजोंसे वह उपलक्षित -युक्त था। तथा उसके निकलने पर जो चोरों का कलकल रव हुआ-वह सिंह की गर्जना के जैसा महान उच्चस्वर था-। तथा जिस समय समुद्र बढ़ता है उस समय जैसा उसका शब्द होता है-वैसा ही वह कल २ रव गंभीर था। (पडिनिक्खमित्ता जेणेव रायगिहे नयरे तेणेव उवागच्छइ, उवागच्छित्ता रायगिहस्स नयरस्स अदूर सामंते एगं महं गहणं अणुपविसइ, अणुपविसित्ता दिवसं खवेमाणे चिट्ठइ ) चोरपल्ली से निकलकर वह जहां राजगृह नगर था वहां आया-यहां आकर के वह राजगृह नगर के अदरसामंत-न अति दूर न अति समीप रहे हुए एक महान जंगल में छिप रहे वहां छिपकर उसने अपना वह दिवस वहीं पर ठहर कर समाप्त कर दिया। सू०५॥ જલદી જદી વાગતાં વાજાઓથી તે યુક્ત હતા. તેમજ જયારે તે નીકળ્યા ત્યારે ચોરને જે ઘંઘાટ થયે તે સિંહની ગર્જના જે મહા વનિ હતે. તેમજ જ્યારે સમુદ્રમાં ભરતી આવે છે અને ત્યારે જે તેને દવનિ હોય छ, त भएसोनी पनि पy an in neीर sal. ( पडिनिक्खमित्ता जेणेव रायगिहे नयरे तेणेव उवागच्छइ, उवागच्छित्ता रायगिहस्स नयास्स अदरसामंते एगं महौं गहणं अणुपविसइ, अणुपविसित्ता दिवसं खवेमाणे चिट्ठइ) यो२५८सीमांथी નીકળીને જ્યાં રાજગૃહ નગર હતું ત્યાં તે આવ્યું. ત્યાં આવીને તે રાજગૃહ નગરથી ઘણે દૂર પણ નહિ અને ઘણુ નજીક પણ નહિ એવા એક મોટા વનમાં છુપાઈને રહ્યા ત્યાં છુપાઈને તેણે પિતાને તે દિવસ ત્યાં જ પસાર કરી દીધેસૂપ
क्षा ८५
For Private and Personal Use Only