Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जाताधर्मकथा शिक्षयति । ततः खलु स विनयो चोरसेनापतिः अन्यदा कदाचित् 'कालधम्मुणा' कालधर्मेण मृत्युना संयुक्तश्चापि अभवत् मृतइत्यर्थः । ततः खलु तानि पञ्चचोरशतानि पञ्चशतसंख्यकाश्चौराः, विजयस्य चोरसेनापतेः महता २ इड्रिसकारसमुदएणं' ऋद्धिसत्कारसमुदयेन ‘णीहरणं' निर्हरणं श्मशानभूमिनयनं करेंति' कुर्वन्ति, कुत्वा बहूनि लौकिकानि मृतककृत्यानि कुर्वन्ति, कृत्वा यावत् विगतशोका जाताश्चापि अभवन् । ततः खलु तानि पश्चचोरशतानि अन्योऽन्य शब्दयति शब्दयित्वा एपमवादिषुः-सर्वे मिरित्या परस्परमेवं विचारितवन्तइत्यर्थः एवं लिये दूसरी और माया चारी को सिखला दिया। (तएणं से विजए चोरसेणावई अन्नया कयाई कारधम्मुणा संजुत्ते यावि होत्या, तएणं ताई पंचचोरसयाई विजयस्स चोरसेणावइस्स महया २ इड्री सत्कार समुदएणं णीहरणं करेंति करित्ता बहूई लोइयाई मयकिच्चाई करेंति, करित्ता जाव विगयसोया जाया यावि होत्था। तएणं ताई पंच चोर सयाइं अन्नमन्त्र सद्दावेंति, सहावित्ता एवं वयासी) इस से घाद वह चोर सेनापति विजय किसी एक दिन कालधर्मगत हो गया । तप उन पांच सौ चोरों ने चोर सेनापति विजय तस्कर की बड़े टाट बाट के साथ अर्थी-श्मशान यात्रा निकाली बादमें उन्हों ने भृत्यसंबन्धी जितने भी लौकिक कृत्य होते हैं वे सब किये। लौकिक कृत्य करके सबके सब धीरे २ शोक रहित जब बन चूके-तब उन पांच सौ चोरों ने परस्पर में एक दूसरे को बुलायो-और घुलाकर उन से इस प्रकार कहा-विचार
(तएण से विजए चोरसेणावई अन्नया कयाई कालधम्मुणा संजुत्ते यावि होन्था, तरण ताई पच चोरसयाई विजयस्त चोरसेणावइस महया २ इइढी सक्कारस मुदएणं गीहरणं करेंति करित्ता बहूई लोइयाई मय किंचाई करें ति, करित्ता जाब विगयसोया जाया यावि होत्था । तरण ताई पच चोर सयाई अन्नमन्नं सदावे ति, सदावित्ता एवं वयासी ) ।
ત્યાર પછી તે ચેર સેનાપતિ વિજય કઈ એક દિવસે મૃત્યુ પામે. ત્યારે તે પંચસે ચાર એ ચેર સેનાપતિ વિજય તસ્કરની ભારે ઠાઠથી સ્મશાનયાત્રા કાઢી ત્યારપછી તેમણે તેના મૃત્યુ સંબંધી લૌકિક કૃત્ય કર્યા. લૌકિક કર્યો પૂરા કર્યા બાદ ધીમે ધીમે જ્યારે બધા શેક રહિત થયા ત્યારે તે પાંચ ચેરીએ પરસ્પર એકબીજાને બોલાવ્યા અને એક સ્થાને એકત્ર થઈને તેમણે આ પ્રમાણે વિચાર કર્યો કે
For Private and Personal Use Only