Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृnefift टीका म०१८ सुंसमादारिकाचरितवर्णनम्
६६३
(
15
"
ग्रामघातं वा यावत् 'पंचकोट्टि ' पान्यकुट्टिम् = पथिकननलुण्टनं वा 'काउं' कर्तुं बच्चइ ' व्रजति = गच्छति ' ताहेवि य' तदाऽपि च खलु स चिलातो दासवेटः सुबहु अपि ' हुं ' इति वाक्यालङ्कारे कूवियवलं ' कूपिकवलं = चोरगवेषक सैन्यं ' हयविमहिय जाव ' हतविमथित यावत् सर्वथा विध्वस्तं कृत्वा ' पडिसेहेइ ' प्रतिषेधयति= निवारयति । पुनरपि ' लद्धट्ठे ' लब्धार्थः = लब्धः प्राप्तः, अर्थः स्वाभिलपितं येन सः = प्राप्तस्वाभिलषितः, अत एव ' कवकज्जे कृतकार्यः कृतं कार्य येन सः कृतनिजकृत्यः ' अणहसमग्गे ' अनघसमग्रः अनयम्-अक्षतम्अन्तराले केनाप्यनपहतं समग्र- समस्तं चौर्याद्यपहृतवस्तुजातं यस्य सः =अलुष्टित सर्वस्वः सिंहगुहां चोर पल्लि ' हव्वं ' शीघ्रमागच्छति । ततः खलु स विजयश्वोर - सेनापतिः चिलावं तस्करं बही: चोरविद्याश्च चोरमन्त्रांश्च चोरमायाश्चोरनिकृतीच मायायाः प्रच्छादनार्थं या माया सा 'निक्रुतिः ' उच्यते ताः सिक्खावेइ यावत् पथिक जनों को लूटने के लिये चलता था तब वह दास चेटक feera भी चोर गवेषक सैन्य को हत. विमथित यावत् सर्वथा विध्वस्त करके पीछे भगा देता था और स्वाभिलषित अर्थ को प्राप्तकर अपने कार्य में सफलता प्राप्त कर लिया करता था। इस तरह वह चोरी में मिले हुए द्रव्य को सुरक्षित रखता हुआ-बीच में किसी के भी द्वारा द्रव्य की छीना झपटी से रहित होता हुआ उस सिंहगुहा नाम के चोरपल्ली में बहुत जल्दी लौट आता था ! (तएण से विजए चोर सेनावई चिलोयं तक्करं बहईओ चोरविजाओ य चोरमंते :य चोर मायाओ चार निगडीओ य सिक्खावेइ ) उस चोर सेनापति विजय तस्कर ने चिलात चोर के अनेक चोर विद्याओं को, अनेक चोरमंत्रों को अनेक विध चोर सम्बन्धी मायाचारी को और मायो को छिपाने के
આવેલા સૈન્યને હત, વિથિત યાવત્ સપૂર્ણ રીતે વિધ્વસ્ત કરીને ભગાડી મૂકતા હતા અને પોતાના ઇચ્છિત અને પ્રાપ્ત કરીને પોતાના કાર્યોંમાં સક્ ળતા મેળવતા હવે!. આ પ્રમાણે તે ચેરીમાં મેળવેલા દ્રવ્યને સુરક્ષિત રાખતા વચ્ચે કાઈ પણ બીજા વડે દ્રવ્યની લૂટ-પાટ ન થાય-તેમ પેાતાની જાતને સુરક્ષિત રાખતા તે શીઘ્ર સિંહગુહા નામે ચારપલ્લીમાં પાછે આવતા રહેતા હતા,
(तरण से विजए चारसेनावई चिलायं तकर बहूईओ चोरविज्जाओ य चोरमंते य चोरमायाओ चोरनिगडीओ य सिक्खावेइ )
તે ચાર સેનાપતિ વિજય તસ્કરે ચિલાત ચારને ઘણી ચાર વિદ્યાઓને, ઘણા ચારમંત્રાને, ઘણી ચાર સંબંધી માયાચારીઓને અને માયાને છુપાવવા માટે બીજી માયાચારીએ શીખવાડી.
For Private and Personal Use Only
"