Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माताधर्मकथाजस्त्र तदायुष्माकं प्राणान् अपहरिष्यामीत्येवरुपैवाक्यैरङ्गुलिनिर्देशपूर्वकं तेषु भीतिमुत्पादयति । तथा अप्येककान् बालकान् ‘तालेइ' ताडयति चपेटादिभिः । ततः खलु ते बहवो दारकश्च यावत्-कुमारिकाश्च सर्वे वाला ' रोयमाणा य ' रुदन्तश्च ' कंदमाणा य' क्रन्दन्तश्च उच्चैः स्वरेण चीत्कारं कुर्वन्तः ‘साणं २' स्वेषाम् २ 'अम्मापिऊणं ' अम्बापितृभ्य इदमर्थ निवेदयन्ति । ततः खलु तेषां वहूनां दारवह निर्भसित कर देता " मेरा किया हुआ कुछ भी काम यदि तुम. लोग अपने माता पिता से कहोगे तो याद रखना मैं तुम्हारे प्राणों को ले लूंगा-तुम्हें जान से मार डालूंगा” इस तरह कितनेक बालकों को वह अंगुलि दिखा २ कर भयभीत कर दिया करता। कितनेक बालकों को वह थप्पड़ आदि भी मार देना। (तएणं ते बहवे दारगाय जाव रोयमाणा य कंदमाणा य ४ सायं २ अम्मापिऊणं णिवेदेति, तएणं तेसि यहणं दारगाण य ६ जाव अम्मापिउरो जेणेव धण्णे सत्थचाहे तेणेव उवागच्छंति, उवागच्छित्ता धण्णं सत्यवाहं यहूहिं खिजणाहिं य रुंटणाहि य उवलंभणाहि य खिज्जमाणाय रुंटमाणाय उवलं मेमाणा य धण्णस्स एयमटुं णिवेदेति) इस तरह वे अनेक दारक यावत् कुमारिकाएँ सब ही रो रो कर के आक्रंदन करके-उच्चस्वर से चीत्. कार करके-अपने २ माता पिताओं से उस दासचेटक की इस वर्ताव મૂકીશ વગેરે વચનેથી કેટલાંક બાળકોને તે બીવડાવી દેતે હતે. કેટલાંક બાળકોની તે ભર્સના પણ કરતા હતા–મારી કઈ પણ વાત તમે તમારા માતાપિતાને કહેશો તે યાદ રાખજે હું તમને જીવતા નહિ છોડું. તમને હું જાનથી મારી નાખીશ.” આ પ્રમાણે કેટલાંક બાળકની સામે તે આંગળીઓ ચીપી ચીપીને બીવડાવી દેતો હતો. કેટલાંક બાળકને તે તમારો વગેરે પણ લગાવી દેતે હતે.
(तएण ते बहवे दोरगा य ६ जाब रोयमाणा य कंदमाणा य ४ सायं २ अम्मापिऊण णिवेदेति, तएणतेसि बहूण दोरगाण य ६ जाव अम्मापिउरो जेणेय -धणे सत्यवाहे तेणेव उवागच्छति, उवागच्छित्ता धण्ण सत्थवाहं बहूहि खिज्ज णाहिय रुंठणाहि य उवलंभणाहि य खिज्जमाणा य रुंटमाणा य उबल भेमाणा व धष्णस्स एयमहूँ णिवेदेति )
આ પ્રમાણે તે ઘણાં દારક યાવત્ કુમારિકાઓ રડતાં રડતાં, આ ન કરતાં કરતાં, મોટા સાદે ચીત્કાર કરીને પોતપોતાનાં માતાપિતાને તે દાસટકની ખરાબ વર્તણુક વિષે ફરિયાદ કરવા લાગ્યાં. પિતાનાં બાળકોને
For Private and Personal Use Only