Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनगारधर्मामृतवर्षिणी टी० म०१८ सुसमादारिकावर्णनम्
६५७ कादीनां मध्ये अप्येकेषां 'खुल्लए' क्षुल्लकान्=कपर्दकविशेषान् अपहरति 'जाव तालेइ' यावत्ताड़यति-पूर्वोक्तक्रमेण एव कपर्दकाद्यपहरणं यावतर्ननं ताडनं च करोति । ततः खलु बहवो दारकाच दारकादयो रुदन्तश्च यावत् स्वेषां २ अम्बापितृभ्यो निवेदयन्ति । ततः खलु ते आशुरुताः स्व पुत्रवचनं श्रुत्वा झटिति क्रोधाविष्टमानसाः यौव धन्यः सार्थवाहः तत्रैव उपागच्छन्ति, उपागत्य बहूभिः 'खेज्जणाहि जाव एयमट्ठ' खेदनाभिर्यावत् एतमर्थम् खेदसंसूचनाभिर्यावत् उपालम्भनयुक्ताभिर्वाग्भिः चिलातदासचेटक कृताऽपराधलक्षणम् अर्थम् निवेदयन्ति । ततः खलु धन्यः सार्थवाहो बहूनां 'दारगाणं' दारकाणां ६=दारकादीनाम अम्बापितॄणामन्तिके एतमर्थ श्रुत्त्वा निशम्य आशुरुतः चिलातः दासचेटम् ' उच्चावचाभिः अनेकविधाभिः ' आउमणाहिं ' आक्रोशनाभिः कोपननर्वचनैः 'आउसइ' आक्रुश्यति-आक्षिपति 'उद्धंसइ' उद्धर्ष यति-नामगोत्रादिनाऽधः पातयति-निन्दतीत्यर्थः । नेत्रमुखादि वक्रीकमणेन ‘णिन्भच्छेइ ' निर्भसयति अप्पेगइयाणं खुल्लए अवहरइ जाव तालेइ, तएणं ते उहवे दारगा य जाव रोयमाणा य जाव अम्मापिऊणं जाव णिवेदेति) इस तरह समझाने पर भी वह चिलात दासचेट उन अनेक दारकों आदि में से कितनेक दारक आदिकों के कपर्दक (कौड़ी) विशेषों को चुराता रहा यावत् उन्हें ताडित करता रहा-मारता पीटता रहा। और वे बालक आदि भी रोते हुए अपने २ माता पिताओं से उस के अपराध को जा २ कर कह देते रहे । (तएणं ते आतुरुत्ता जेणेव धण्णे सत्थवाहे तेणेच उवागच्छा, उवागच्छित्ता, बहूहिं खेज्जाणाहिं जाव एयमटुं णिवेदेति, तएणं से धणे सत्यवाहे बहणं दारगाणं अम्मापिऊणं अंतिए एयमई सोच्चा आसुरूत्ते चिलायदासचेडं उच्चावयाहिं आउसणाहिं आउसा उद्धंसइ णिन्भच्छेइ,) इस प्रकार अपने २ बालकों के मुख से पार २ खुस्लप अवहरइ नाव तालेइ, तपण ते बहवे दारगा य जोव रोयमाणा य जाब अम्मापिऊण जाव णिवेदेति)
આ પ્રમાણે સમજાવવા છતાં તે ચિલાત દાસચેટક ઘણા દારકો વગે જેમાં કેટલાક દાર કે વગેરેની કેડીઓને ચેતે જ રહ્યો યાવત તે બ ળકોને તાડિત કરતે રહ્યો, તેમજ મારતે પીટતે રહ્યો. અને તે બાળકો વગેરે પણ રડતાં રડતાં પોતપોતાનાં માતાપિતાને આની ફરિયાદ કરતાં જ રહ્યાં.
(तएणते आसुरुत्ता जेणेव धण्णे सत्यवाहे तेणेव उवागच्छा, उवागच्छित्ता बहहिं खेज्जणाहि जाव एयमहूँ णिवेदेति, तएण से धण्णे सत्थवाहे बहूण दारगाण अम्मापिऊण तिए एयमढे सोचा आसुरूत्ते चिलायं दासचेड उचावयाहिं भाउसणाहिं माउसइ उद्धंसइ, णिब्भच्छेह)
For Private and Personal Use Only