Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६०
शाताधर्मकथासूत्रे
"
,
"
' पंथ कुट्टणेहिय ' पान्थकुट्टनैः = पथिकजनमारणैश्च ' उवीलेमाणे २ उत्पीडयन् २ = सन्ततमुत्पीडनं कुर्वन्, 'विद्धंसेमाणे २ ' विध्वंसयन् २ - सर्वदा विध्वंसं कुर्वन्, 'णिस्थानं ' निः स्थानं= गृहरहितं, ' गिद्धणं ' निर्धनम् = धनरहितं कुर्वन् विहरति । ततः खलु स चिलातो दासचेट: राजगृहे बहुभिः ' अत्थाभिस' की हिय' अर्थाभिशङ्किभि=अयं चिलातो. मदीयमर्थं गृहीतवान् ग्रहीष्यति वा इत्यभिशङ्कनशीलैः ' बोज्जाभिसकीहिय ' चौर्याभिशङ्किभिः अयं मम गृहे चौर्य कृतवान् करिष्यति वेस्यभिशङ्कन शीलैश्व ' दाराभिसकीहि ' दाराभिशङ्किभिः = ' अयं मम दारान् दूषितवान् दूषयिष्यति वेत्यभिशङ्कनशीलैः तथा धनिकैश्व द्यूतकरैश्च पराभूयमाणः २= पुनः पुनः पराभवं प्राप्यमाणो राजगृहात् नगराद् बहिः निर्गच्छति, निर्गत्य यत्रैव सिंहगुहा चोरपल्ली तत्रैव उपागच्छति, उपागत्य विजयं चोरसेनापतिम् उपसंपद्य = प्राप्य विहरति ॥ मु०३ ||
से, एवं पथिकजनों के मारने से, निरन्तर पीडित करता विध्वंस करता करता और गृह विहिन करता रहता था । इस के पश्चात् वह दासचेटक चिलात राजगृह नगर में अनेक अर्थाभिशंक- इस चिलात ने हमलोगों के द्रव्य को हरण किया है तथा इसी तरह से यह आगे भी करेगाप्रकार की शंका करने वाले, चौर्याभिशंकी इसने हमलोगों के घर में घुसकर पहिले चोरी की है तथा इसी तरह यह आगे भी करेगा - इ प्रकार की आशंका करने वाले, दाराभिशंकी - इसने पहिले हमारी स्त्रियों के साथ बलात्कार किया है - इसी तरह से यह आगे भी करेगा इस तरह की अपनी स्त्रियों के साथ बलात्कार करने की आशंकावाले पुरुषों के द्वारा तथा धनिक व्यक्तियों के द्वारा, जुआ खेलने वाले ज्वारियों के द्वारा पुनः पुनः पराभूत होता हुआ राजगृह नगर से बाहर निकला
-
- इस
પીડિત કરતા, વિધ્વંસ કરતા અને ગૃહવિહીન બનાવી મૂકતા હતા. ત્યારપછી તે દાસચેટક ચિલાતે રાજગૃહ નગરમાં ઘણા અર્થાભિશક-આ ચિલાતે અમારા દ્રવ્યનું હરણ કર્યુ છે. તેમજ આ પ્રમાણે ભવિષ્યમાં પણ હરણ કરશે, આ જાતની શકા કરનારાઓ વડે, ચૌર્યાભિશકી-એણે અમારા ઘરમાં પેસીને પહેલાં ચારી કરી હતી તેમજ ભવિષ્યમાં પણ તે ચેારી કરશે જ-આ જાતની ચારીની આશકા કરતારાએ વડે, દારાભિશકી-એણે પહેલાં અમારી સ્ત્રીએ ઉપર ખલાત્કાર કર્યાં છે, આ પ્રમાણે ભવિષ્યમાં પણ તે ચાક્કસ આવું કર શે જ, આ રીતે પેાતાની સ્ત્રીઓ ઉપર બલાત્કારની આશકાવાળા પુરૂષ વડે તેમજ ધનવાના વડે, જુગાર રમનારા જુગારીઓ વડે, વારવાર પરાભૂત થતા
For Private and Personal Use Only