Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
६३४
www.kobatirth.org
ज्ञाताधर्मकथाङ्गसूबे
उउभयमाणसुहेसु य सविभवाहिययमणनिव्वुइ करेसु ।
फासेसु जे न गिद्धा वसहमरणं न ते मरए ॥ १५ ॥ टीका - शब्दादिविषयेष्वनासक्तानां वशार्त्तमरणं न भवतीति पञ्चभिर्गा याभिः प्राह - ' कलरिभिय' इत्यादि ।
Acharya Shri Kailassagarsuri Gyanmandir
कलरिभितमधुरतन्त्रीतलतालवंशककुदा भिरामेषु ।
शब्देषु ये न गृद्धा, वार्त्तमरणं न ते म्रियन्ते ॥ ११ ॥ स्तनजघनवदन करचरणनयन गर्वित विलासितगतिषु । रूपेषु ये न रक्ता, - शार्त्तमरणं न ते म्रियन्ते ॥ १२ ॥ अगुरुवरप्रवरधूपन, - ऋतुजमाल्यानुलेपनविधिषु । गन्धेषु ये न गृद्धा, -वशार्त्तमरणं न ते म्रियन्ते ॥ १३ ॥ तिक्तकटुककपायाम्ल, मधुबहु खाद्य पेय लेयेषु | आस्वादेषु न गृद्धा, -वशार्त्तमरणं न ते म्रियन्ते ॥ १४ ॥ ऋतुभज्यमानसुखेषु च सविभव हृदयमनोनिरृ तिकरेषु । स्पर्शेषु ये न गृद्धा - बशार्त्तमरणं न ते म्रियन्ते ॥ १५ ॥ आसाम् व्याख्या सुगमा ।। १५ ।। ० ६ ॥
( कलरिभिय, थणजहण, अगुरुवरपवर, वित्तकय, उउभयमाण, इत्यादि ।
इन गाथाओं द्वारा सूत्रकार यह प्रदर्शित करते हैं कि जो शब्दादि पांच इन्द्रियों के विषयों में आमत नहीं बनते हैं उनका वशार्तमरण नहीं होता है । इन गाधाओं की व्याख्या सुगम है !
Borste
जो प्राणी कर्णइन्द्रिय के विषयभूत शब्द में, चक्षुइन्द्रिय के विष भूत रूप में नासिका इन्द्रिय के विषयभूत गंध में जिह्वाइन्द्रिय के विषयभूत रस में, तथा स्पर्शन इन्द्रिय के विषयभूत स्पर्श में आसक्तगृद्ध नहीं होते हैं ।। गा० ११-१५ ।।
कलरिभिय, थणजहण, अगुरुवरपवर, तित कडुय उ उ भयमाण, इत्यादि । આ ગાથાઓ વધુ સૂત્રકાર આ વાત સ્પષ્ટ કરવા માગે છે કે જે શબ્દ વગેરે પાંચ ઇન્દ્રિયાના વિષયામાં આસક્ત થતાં નથી, તેમનું વશા મરણ થતું નથી, આ ગાથાઓની વ્યાખ્યા સરળ છે.
જે પ્રાણી કણ ઇન્દ્રિયના વિષયભૂત રૂપમાં, નાસિકા ઇન્દ્રિયના, વિષયભૂત ગંધમાં, જીવા ઇન્દ્રિયના વિષયભૂત રસમાં તેમજ સ્પેન ઇન્દ્રિયના વિષય ભૂત સ્પર્શીમાં અત્યંત આસક્ત-મૃદ્ધ થતા નથી, તેએ વશામરણને પ્રાપ્ત पुरता नथी. ॥ . ११-१५ ॥
For Private and Personal Use Only