Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
6
www.kobatirth.org
५१०
शांतधर्मकथासूत्रे
संजत्ताणावावाणियगा ' संयात्रानौकावाणिजकाः = सं=सङ्गता
नगरे बहवः यात्रा = देशान्तरगमनं संयात्रा, तत्प्रधाना नौकावाणिजकाः = पोतवणिजः - संयात्रानौका वाणिजकाः परिवसन्ति कीदृशाः ? इत्याह- आठ्या यावत् ' बहुजणस्स बहुजनस्य सम्बन्धसामान्ये पष्ठीजनसमुदायेनेत्यर्थः ' अपरिभूया ' अपरिभूता:= पराभवरहिता चाप्यासन् । ततः खलु तेषां संयात्रानौका वाणिजकानाम् अन्यदा = अन्यस्मिन् कस्मिंश्चित्समये ' एगयओ ' एकत: एकत्रमिलित्वा 'जहा अरहण्णओ' यथा अन्नकः = अत्रैवाष्टमाध्ययनोक्तानकवत् यावत् लवणसमुद्रमनेकानि योजनशतानि ' ओगाढा ' अवगाढाः = उत्तीर्णाश्चप्यासन् । ततः = तत्र खलु तेषां यावत् बहूनि ' उप्पाइयसयाई ' औत्पातिकशतानि = आकस्मिकोत्पात शतानि यथा माकन्दिकदारकयोः - जिनरक्षित जिनपालितयोः संजातानि तथैवास्यापि यावत् 'कालियवाए ' कालिकवातः प्रलयकालिकवत्मचण्डवातश्च तत्र समुत्थितः । ततः = तइनन्तरं खलु सा नौका तेन कालिकवातेन 'आघोलिज्जमाणी २' आघूर्ण्यमाना २ पुनः पुनर्भ्राम्यन्ती ' संचालिज्जमाणी २ ' संचाल्यमाना २ पुनः पुनश्चाल्य हस्तिशीर्ष नगर में अनेक पोत वणिक (नावसे व्यापार करने वाले ) रहते थे । ये एक साथ मिलकर ही परदेश में जाकर व्यापार किया करते थे । इनकी उस नगर में अच्छी प्रतिष्ठा थी - कारण ये सब के सब लक्ष्मीदेवी के विशेष रूप से कृपापात्र थे । (तएणं तेसिं संजत्ता गोवा वाणियगाणं अन्नया एगयाओ जहा अरहरणाओ जाव लवणसमुद्द अनेगाई जोयणसाई ओगाढा याच होत्था, तएणं तेसिं जाव बहूणि उप्पादयसयाई जहा मागंदियदारगाणं जाव कालियवाए य तत्थ समुत्थिए, तरणं सा तेणं कलियवाएणं आघोलिजमाणी २ संचालिज़माणी २ संखोहिजमाणी આ રાજાનું વર્ણન પણ महा ि ” વગેરે રૂપમાં પહેલાંના અધ્ય યનામાં વિણત રાજાઓના વર્ગુન જેવુ જ જાણી લેવુ જોઇએ. તે હસ્તિશીષ નગરમાં ઘણા પાતણિકા (વહાણુ વડે વેપાર કરનારા ) રહેતા હતા તેએ સર્વે એકી સાથે મળીને પરદેશમાં જતા અને ત્યાં વેપાર કરતા હતા. તે નગરમાં તેમની સારી એવી પ્રતિષ્ઠા હતી. કેમકે ખાસ કરીને તેઓ સવે લક્ષ્મીના કૃપાપાત્ર હતા.
( तरणं तेसिं संजत्ता णावा वाणियगाणं अन्नया एगयाओ जहा अरण्णओ जाव लवणसमुद्दे अगाई जोयणसयाई ओगाढा यावि होत्या, तरणं तेर्सि जात्र बहूणि उपपाइयसयाई जहा मार्गदियदारगाणं जाव कालियवार य तत्थ समुथिए तरणं सा णावा तेणं कलियत्राएणं आघोलिज्जमाणी २ संचालिज्जमाणी
(
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
,